SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः श्लोकार्थः ॥१४४॥ तथा चवरं हालाहलं पीयं, वरं भुत्तं महाविसं । वरं तालउडं खद्धं, वरं अग्गीपवेसणं ॥१४५।। सुगमश्चाऽयम्, केवलं हालाहलं द्रवविषम्, महाविषं तु कवलखाद्यम्, तालपुटं तु यत् तिलतुषत्रिभागमात्रमपि तालादानमात्रकालेनाऽपि जिह्वाग्रे दत्तं प्राणानपहरति ॥१४५।। तथा - वरं सत्तूर्हि संवासो, वरं सप्पेहिं कीलियं । खणं पि न खमं काउं, पमाओ भवचारए ॥१४६।। सुगमम्, परं क्षणमपि= अल्पकालमपि, न क्षम=न युक्तं प्रमादः कर्तुम्, भवचारके=भवगुप्तिगृहे ॥१४६।। एक्कम्मि चेव जम्मम्मि मारयं ति विसाइणो । पमाएणं अणंताणि दुक्खाणि मरणाणि य ॥१४७॥ स्पष्टः ॥१४७॥ पमाएणं महाघोरं पायालं जाव सत्तमं । पडंति विसयाऽऽसत्ता बंभदत्ताइणो जहा ॥१४८॥ व्यक्तः, किन्तु महाघोरं महारोद्रम्, यत उक्तम् "निच्चंधयारतमसा ववगयगहनक्खत्तचंदतारगा महाघोरंधयारा पूय-वसा-मंसमेयकद्दमचिलिच्चिला विरसा दुब्भिगंधा उत्तासणाय" इत्यादि । पातालं सप्तमं सप्तमनरकपृथ्वीम्, ब्रह्मदत्तादयः=द्वादशमचक्रवर्तिप्रभृतयः आदिशब्दात् चण्डपुत्रप्रभृतयो गृह्यन्ते, यथा यद्वदित्यक्षरार्थः ॥१४८॥ भावार्थस्तु कथानकगम्यः । तत्र ब्रह्मदत्तचरितं तावदाख्यायते - [३८. ब्रह्मदत्ताख्यानकम्] अत्थि गयणग्गलग्गदेवकुलभवणतोरणमालालंकियं अलंकियासेसनर-नारीजणसंघायं संघायट्ठियगो-महिसिपसुसमाउलं समाउल देसंतरागयवणियजणसमाणियविविहपणियं सागेयं नाम नयरं ति । १. स.वा.सु. मारइंति ॥ २. ला. 'कपृथिवीम् ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy