________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः श्लोकार्थः ॥१४४॥
तथा चवरं हालाहलं पीयं, वरं भुत्तं महाविसं । वरं तालउडं खद्धं, वरं अग्गीपवेसणं ॥१४५।।
सुगमश्चाऽयम्, केवलं हालाहलं द्रवविषम्, महाविषं तु कवलखाद्यम्, तालपुटं तु यत् तिलतुषत्रिभागमात्रमपि तालादानमात्रकालेनाऽपि जिह्वाग्रे दत्तं प्राणानपहरति ॥१४५।।
तथा - वरं सत्तूर्हि संवासो, वरं सप्पेहिं कीलियं ।
खणं पि न खमं काउं, पमाओ भवचारए ॥१४६।।
सुगमम्, परं क्षणमपि= अल्पकालमपि, न क्षम=न युक्तं प्रमादः कर्तुम्, भवचारके=भवगुप्तिगृहे ॥१४६।।
एक्कम्मि चेव जम्मम्मि मारयं ति विसाइणो । पमाएणं अणंताणि दुक्खाणि मरणाणि य ॥१४७॥ स्पष्टः ॥१४७॥ पमाएणं महाघोरं पायालं जाव सत्तमं ।
पडंति विसयाऽऽसत्ता बंभदत्ताइणो जहा ॥१४८॥ व्यक्तः, किन्तु महाघोरं महारोद्रम्, यत उक्तम्
"निच्चंधयारतमसा ववगयगहनक्खत्तचंदतारगा महाघोरंधयारा पूय-वसा-मंसमेयकद्दमचिलिच्चिला विरसा दुब्भिगंधा उत्तासणाय" इत्यादि ।
पातालं सप्तमं सप्तमनरकपृथ्वीम्, ब्रह्मदत्तादयः=द्वादशमचक्रवर्तिप्रभृतयः आदिशब्दात् चण्डपुत्रप्रभृतयो गृह्यन्ते, यथा यद्वदित्यक्षरार्थः ॥१४८॥ भावार्थस्तु कथानकगम्यः । तत्र ब्रह्मदत्तचरितं तावदाख्यायते -
[३८. ब्रह्मदत्ताख्यानकम्] अत्थि गयणग्गलग्गदेवकुलभवणतोरणमालालंकियं अलंकियासेसनर-नारीजणसंघायं संघायट्ठियगो-महिसिपसुसमाउलं समाउल देसंतरागयवणियजणसमाणियविविहपणियं सागेयं नाम नयरं ति ।
१. स.वा.सु. मारइंति ॥ २. ला. 'कपृथिवीम् ॥