________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः तत्थ ये छम्मासतवो उक्किट्ठो जिणवरस्स संजाओ । पज्जते वि य संतो निविण्णो जंपए एवं ॥८४॥ 'तुब्भे सच्चपइण्णा भट्ठपइण्णो अहं पुणो जाओ। ता देमि सग्ग-मोक्खे अण्णं वा भणह जंरुइयं ॥८५॥ जेण पयच्छामि तयं' तह वि न जंपेइ जिणवरो वीरो । 'वच्चह हिंडह न करेमि किंपि' पुण भणइ सो तियसो ॥८६॥ भयवं पि भणइ 'इत्थं नाहं कस्साऽवि हंत वत्तव्वो' । एवं भणिओ देवो सविलक्खो गयमुहच्छाओ ॥८७॥ उप्पइओ गयणतलं तमालदलसामलं खणद्धेण । । वच्चंतो य कमेणं पत्तो सोहम्मकप्पम्मि ॥८८॥ एत्तो य तत्थ देवा उवरयनाडय-मुयंग-गीयरवा । छम्मासं जाव ठिया अइदारुणदुक्खसंतत्ता ॥८९॥ एवं दुक्खासणसंठियाण देवाण देविसहियाणं । सो संगमओ देवो संपत्तो सुरवइसहाए ॥१०॥ दट्ठण तयं इंतं परम्मुहो ठाइ झत्ति सुरनाहो । जंपइ भो भो देवा ! निसुणह मह अवहिया वयणं ॥९१॥ 'एएणं पावेणं न कया अम्हाण चित्तरक्खा वि । तुम्ह वि न कया लज्जा धम्मो दूरेण पम्मुक्को ॥१२॥ भयवं तेलोक्कगुरू इमेण आसाइओ अणज्जेण । ता अम्हाण इमेणं तिलतुसमेत्तं पि नो कज्ज' ॥९३॥ इय वोत्तूणं इंदो हुंकारं मुयइ तेण तो तस्स । खडहडिय वरविमाणं पत्तं मेरुस्स चूलाए ॥९॥ तं उत्तरवेउव्वियविमाणमह मंदरस्स चूलाए । ठोहिइ अयरं इक्कं जं सेसं आउयं तत्थ ॥१५॥ तप्परिवारो वि समं वच्चंतो तेण तो सुरिंदेणं । देवीओ मोत्तूणं सेसो पडिसेहिओ सव्वो ॥१६॥
१. ला. ठाही अ° ॥