________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
नयण-मुह-पुच्छसंजुयअइभीसणवग्घचम्मउवरिल्लं । । नरसिर-नउल-सिरीसेवमालाकयउत्तरासंगं ॥४५॥ अट्टहासभीसणमुहकुहरविणितसिहिफुलिंगोहं । अप्फोडितं सहसा विउरुव्वइ भीमवेयालं ॥४६॥ तेण वि जा न वि भीओ ताव विउव्वेइ घोरवग्धं तु । सो तिक्खनक्ख-दाढाहिं फाडए सामिणो देहं ॥४७॥ तं संहरितु तत्तो सिद्धत्थनरिंदसंतियं रूवं । .. विउव्विउं पयंपइ अइकलुणपलावसद्देहिं ॥४८॥ 'हा पुत्त ! कहमणाहो अहयं वुड्डत्तणम्मि ते मुक्को !। होहामि अओ पुत्तय ! पालेहि य जाव जीवामि ॥४९॥ तुह भाउणा विनिक्कालिऊण अहयं गिहाओ परिमुक्को । ता काउं पिइभत्ति पच्छा उग्गं तवं कुणसु' ॥५०॥ एवं चेव पयंपइ तिसलारूवेण सो सुरो कलुणं । मायापवंचनिउणो खोभत्थं कूरपरिणामो ॥५१॥ भयवं पि देवमायं जाणंतो न वि कहंपि विचलेइ । अविचलियम्मि जिणिंदे संहरई ते तओ पावो ॥५२॥ विउरुव्वइ तो सिण्णं नरनाहसमण्णियं अपरिमेयं । आवासइ चउसुं पि वि दिसासु तं भगवओ पासे ॥५३॥ तत्तो नरवइसूओ मंगाले जाव कहवि नो लहइ । ताव चडावइ चरुयं परमेसरपायउवरिम्मि ॥५४॥ पज्जालइ सो जलणं जहा उ डझंति सामिणो पाया। तेण वि अक्खुभियस्सा विउरुव्वइ पक्कणसरूवं ॥५५॥ सो पक्खिपंजराई ओलयइ जिणिंदकण्णबाहासु । ते वज्जतुंडपक्खी तोडंति सरीरखंडाइं ॥५६॥ सिंचंति काइयाए तयं पि संहरिय मुयइ खरवायं ।
सक्कर-वेक्करपउरं तत्तो वि कलंकलीवायं ॥५७॥
१. ला. सिरीसिव ॥ २. ला. सभीमं मुह ॥ ३. सं.वा.सु. रुव्वियं प ॥ ४. ला. यमूलम्मि ॥ ५. ला. यस्स वि विउ ॥