________________
५८
कर्मवृक्षमहाकच्छक्षारत्वोत्पादनक्रमे । लसज्ज्वालाकुलाकीर्णदावानल ! नमोऽस्तु ते ॥८॥
अपारासारसंसारदुर्गकान्तारगोचरे । भ्रमतां प्राणिनां चारुसार्थवाह ! नमोऽस्तु ते ॥९॥ भव्यसंसारिसन्तानपद्मखण्डप्रबोधने । प्रचण्डाखण्डमार्तण्डमण्डलाभ ! नमोऽस्तु ते ॥ १०॥
रोग-शोकमहामेघवृन्दनिर्नाशमारुत । दुःखदारिद्र्यदुर्गाद्रिवज्रपात ! नमोऽस्तु ते ! ॥ ११ ॥ अक्रोधाऽमान ! निर्माय लोभाभिष्वङ्गवर्जित ! । श्वभ्र-तिर्यग्गतिद्वारकपाटयभ ! नमोऽस्तु ते ॥१२॥ सिद्धाधिवाससत्सौधस्कन्धमध्याधिरोहणे । समसोपानसत्पङ्क्ते ! महावीर्य ! नमोऽस्तु ते ॥१३॥
अनन्ताबाधसत्सौख्यचक्रवालविधायके ।
सत्सिद्धिललनोत्सङ्गे बद्धाबन्ध ! नमोऽस्तु ते ॥ १४॥ सजलाम्भोधिसंशब्दगम्भीरनिभृतध्वने ।
फुल्लोत्पलसमश्वासं नाथ ! नित्यं नमोऽस्तु ते ॥१५॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
निःशेषभावसद्भावभासिज्ञानसुदर्शन ! । चारुचारित्रसम्पूर्णकाययष्टे ! नमोऽस्तु ते ॥१६॥ नम्राखण्डलसन्मौलिगलन्मालाचितक्रम ! । नर-विद्याधराधीशैरभिष्ठुत ! नमोऽस्तु ते ||१७|| कस्ते शक्तो गुणान् स्तोतुं बह्वायुरपि मानवः । जिह्वाशतसमेतोऽपि जडधीः किमु मादृशः ||१८|| तथापि ह्रीं परित्यज्य संस्तुतस्त्वं मया जिन ! । विधेहि मुक्तिसौख्यं मे कृत्वा कारुण्यमुत्तमम् ॥१९॥
एवं थोऊण समुट्ठिओ, निविट्ठो नियसिंहासणे । तओ भयवओ गुणगणावलोयणुप्पन्नभत्तिवसपरव्वसो भणिउमाढत्तो, अवि य
१. सं. वा.सु. फुल्लोत्फुल्लस° ॥ २. ला. स्तोतुं परायुं ॥ ३. सं.वा.सु. जलधीः ॥