SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५८ कर्मवृक्षमहाकच्छक्षारत्वोत्पादनक्रमे । लसज्ज्वालाकुलाकीर्णदावानल ! नमोऽस्तु ते ॥८॥ अपारासारसंसारदुर्गकान्तारगोचरे । भ्रमतां प्राणिनां चारुसार्थवाह ! नमोऽस्तु ते ॥९॥ भव्यसंसारिसन्तानपद्मखण्डप्रबोधने । प्रचण्डाखण्डमार्तण्डमण्डलाभ ! नमोऽस्तु ते ॥ १०॥ रोग-शोकमहामेघवृन्दनिर्नाशमारुत । दुःखदारिद्र्यदुर्गाद्रिवज्रपात ! नमोऽस्तु ते ! ॥ ११ ॥ अक्रोधाऽमान ! निर्माय लोभाभिष्वङ्गवर्जित ! । श्वभ्र-तिर्यग्गतिद्वारकपाटयभ ! नमोऽस्तु ते ॥१२॥ सिद्धाधिवाससत्सौधस्कन्धमध्याधिरोहणे । समसोपानसत्पङ्क्ते ! महावीर्य ! नमोऽस्तु ते ॥१३॥ अनन्ताबाधसत्सौख्यचक्रवालविधायके । सत्सिद्धिललनोत्सङ्गे बद्धाबन्ध ! नमोऽस्तु ते ॥ १४॥ सजलाम्भोधिसंशब्दगम्भीरनिभृतध्वने । फुल्लोत्पलसमश्वासं नाथ ! नित्यं नमोऽस्तु ते ॥१५॥ मूलशुद्धिप्रकरणम्-द्वितीयो भागः निःशेषभावसद्भावभासिज्ञानसुदर्शन ! । चारुचारित्रसम्पूर्णकाययष्टे ! नमोऽस्तु ते ॥१६॥ नम्राखण्डलसन्मौलिगलन्मालाचितक्रम ! । नर-विद्याधराधीशैरभिष्ठुत ! नमोऽस्तु ते ||१७|| कस्ते शक्तो गुणान् स्तोतुं बह्वायुरपि मानवः । जिह्वाशतसमेतोऽपि जडधीः किमु मादृशः ||१८|| तथापि ह्रीं परित्यज्य संस्तुतस्त्वं मया जिन ! । विधेहि मुक्तिसौख्यं मे कृत्वा कारुण्यमुत्तमम् ॥१९॥ एवं थोऊण समुट्ठिओ, निविट्ठो नियसिंहासणे । तओ भयवओ गुणगणावलोयणुप्पन्नभत्तिवसपरव्वसो भणिउमाढत्तो, अवि य १. सं. वा.सु. फुल्लोत्फुल्लस° ॥ २. ला. स्तोतुं परायुं ॥ ३. सं.वा.सु. जलधीः ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy