SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अणेगजोयणसयसहस्साऽऽयाम - वित्थरसोहम्मवडिसयमहाविमाणमज्झभागसंठियसुवियडसुहम्म सभागब्भनिवेसियसक्कसीहासणसिरोवविट्ठो पणमंर्तसयलसामाणियतायत्तिसाऽऽयरक्खपारिसयलोगपालाणीयाणीयाहिवई पणयाभियोगकिब्बिसियकिरीडकोडिवियलंतपारियायमालोमालियचलणवीढसहाविहाओ विमलाऽवहिणाणावलोइयदाहिणलोयद्धो सोहम्माहिवई जाव चिट्ठइ ताव दिट्ठो सिरिसिद्धत्थरायकुलेविमलनहयलाभोयपयासणनिम्मलमयलंछणो देवदाणव-नरिंदविंदवंदिज्जमाणचरणारविंददंदो धरियदुद्धरसव्वविरइमहाभारो पुव्वदुक्कयकम्मोवत्तदुस्सहपरीसहसहणपरायणो एगराइपडिमट्ठिओ निवेसिय- अंबखुज्जयसरीरो ईसि पब्भारागयरुक्खपोग्गलावलग्गनिच्चलीकयलोयणो भयवं वद्धमाणसामी । तं च दट्ठूण भत्तिब्भरुच्छलंतसंभमवससमुग्गयबहलरोमंचकंचुओ समुट्ठिओ सीहासणाओ सुर्रिदो । - किरणजालावबद्धइंदधणुघाओमुयणाणंतरं सत्तट्ठपयाइं तित्थगराभिमुहाणुगमणं विहेऊण विहिपुव्वयसक्कत्थयभणणाणंतरकयपंचंगयपणिवाओ थोउमाढत्तो, अवि य | अमन्दानन्दनिष्यन्दबिन्दुसन्दोहदायक ! भवाब्धिनिपतज्जन्तुहस्तालम्ब ! नमोऽस्तु ते ॥१॥ दुर्वाराभ्यन्तरारातिदूरारब्धरणाजिरे । जयश्रिया परीताङ्ग ! जिननाथ ! नमोऽस्तु ते ॥२॥ प्रोत्सर्पद्दीप्रकन्दर्पसर्पदर्पप्रणाशने । सदधिष्ठायकोपेतमन्त्र ! नित्यं नमोऽस्तु ते ॥३॥ मदान्धद्वेषमातङ्गकुम्भस्थलविदारणे । दीप्रांशुदंष्ट्रायुक्ताऽऽस्यकण्ठीरव ! नमोऽस्तु ते ॥४॥ अजात्यदुष्टदुर्दान्तदूषीकाश्वविमर्दने । धैर्य-वीर्यसमायुक्तहयमर्द ! नमोऽस्तु ते ॥५॥ महामोहद्रुमस्कन्धनिर्मूलोन्मूलनक्रमः । [हे]प्रौढोन्मत्तमातङ्गसमप्रभ ! नमोऽस्तु ते ॥६॥ अज्ञानान्धजगज्जन्तुदृष्टिनिर्मलता । सत्सामग्रीयुतात्यर्थं महावैद्य ! नमोऽस्तु ते ॥७॥ १. सं. वा.सु. 'तसामा° ॥ २. ला. 'लविउल° ॥ ३. ला. 'पब्भारपयरुक्ख ॥। ४. ला. 'णाशिने ॥ मूल. २-८ ५७
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy