________________
५६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः एत्तो अईयकाले आसि अहं ईसरो अणंतम्मि । अग्गीयत्थो समणो तत्थ य आसायणं विहिउं ॥१९७॥ जिण-गणहरतहपत्तेयबुद्धमाईण णंतसंसारं । भमिउं मंखलिपुत्तो अहयं गोसालगो जाओ ॥१९८॥ तत्थ य पमायवसगो पडणीयत्तं जिणस्स काऊण । हंतूणं तह समणे भमिओ संसारकंतारं ॥१९९॥ ता[इय ?] आयरियाणं होहिह तुब्भे वि मा हु पडणीया । मा गुणिगुणहीलाए भमिहह भीमे भवारण्णे' ॥२००॥ इय एवं सोऊणं परिसा संवेगमागया धणियं । 'इच्छं' ति भाणिऊणं संजाया धम्मकम्मरया ॥२०१॥ भयवं पि दढपइण्णो अणसणविहिणा चइत्तु तं देहं । सासयमउलमणंतं गच्छिस्सइ सिवपयं परमं ॥२०२।। गोसालगपुव्वभवा महानिसीहाणुसारओ कहिया । भगवइअणुसारेणं सेसा उ भवा समक्खाया ॥२०३॥ एसो सो गोसालो तुम्हाण समासओ समक्खाओ । जो णंतं संसारं गुणहीलाए परिब्भमिओ ॥२०४॥ एवं गुणहीलाए नाऊणं दारुणं दुहविवागं । वज्जेह भव्वसत्ता गुणाण हीलं पयत्तेणं ॥२०५।।
॥ गोसालकाख्यानकं समाप्तम् ॥३६।। इदानीं सङ्गमकाख्यानकं व्याख्यायते
___ [३७. सङ्गमकाख्यानकम्] अत्थि गिव्वाणपहाणविमाणबत्तीससयसहस्ससंकुलो इह कट्ठाणुढेयदुवालसविहतवोविहाणजिणवंदण-ऽच्चण-ण्हवणाइविविहसक्किरियाकलावकरणो वज्जियपंचप्पयाराऽणिदियविसयसुहसागरोवभोगो रूव-जोव्वण-लावण्ण-वण्ण संपण्णसग्गंगणासणाहतियसगणसंसेविओ समुज्जलंतलोयणदुरालोयफुलिंगाउलकरालजालाकलावकवलियंवइरिनिवहवज्जाउहपहुसमाहिट्ठिओ वज्जिदनील-महानील-कक्के यण-पुस्सरायपउमरायमरगयाईसोलसविहरयणरासिपसरंतकिरणनियरपणासियबहलंधयारपसरो सोहम्मो नाम कप्पो । तत्थ य
१. ला. 'इसेलसिहरस्यण ॥