SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पत्ता य जोव्वणम्मी पडिरूववरण माहणेण समं । तीसे अम्मा-पियरो पाणि गिण्हावइस्संति ॥ १८४ ॥ सा नियपइणो इट्ठा पाणेहिंतो वि होहिई बाला । गुव्विणिया कुलगेहं निज्जंती डज्झिहि दवेणं ॥ १८५ ॥ अग्गिकुमारसुरेसुं उववज्जिस्सइ, तओ वि चविऊणं । मणु सुवज्जित्ता बुज्झिस्सइ केवलं बोहिं ॥१८६॥ सामण्णं लद्धूणं विराहिऊणं च दाहिणिल्लेसुं । असुरे सुववज्जित्ता तओ चुओ माणुसो होइ ॥ १८७॥ मरिउं पुव्वकमेणं नागकुमारेसु दाहिणिल्लेसु । एवं मणुयंतरिओ दाहिणअसुरेसु सव्वे ॥१८८॥ अग्गिकुमारविरहिओ उववज्जिस्सइ विराहियवओ य । नियविहियकम्मपरिणइवसेण गोसालगस्स जिओ ॥ १८९ ॥ ततो मणुओ होउं सामण्णं पालिऊण पढमम्मि । कप्पम्मि सुरो होही तत्तो वि चुओ पुणो मणुओ ॥ १९०॥ अविराहियसामण्णो होही देवो सणकुमारम्मि । एएव कमेणं गच्छिस्सइ बंभलोगम्मि ॥१९१॥ एवं चेव य सुक्ने तह आणय - आरणेसु कप्पे । तत्तो मणुओ होउं जाहि सव्वट्टसिद्धिम्म ॥ १९२॥ तत्तो वि य चविऊणं महाविदेहम्मि नाम वासम्मि । उत्तमकुलम्मि होही कुमारओ देवसमरूवो ॥१९३॥ नामेण दढपइण्णो संपत्तो जोव्वणम्मि विसएसुं । अरमंतो गुरुमूले होही समणो समयपावो ॥ १९४ ॥ अप्पुव्वखवगसेढीकमेण पाविहिइ केवलं नाणं । तत्तो दढप्पइण्णो नामेणं केवली होही ॥ १९५॥ अह केवलनाणेणं तीयऽद्धं अप्पणो वियाणित्ता । मेलित्तु समणसंघं भणिही एवं जहा 'भो भो ! ॥१९६॥ १. ला. 'सु उवज्जित्ता ॥ ५५
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy