________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः इओ य भविस्सइ तम्मि नयरे उत्तरपुरत्थिमे दिसीभागे सुभूमिभागे नाम उज्जाणे । तस्स य अदूरसामंते विमलस्स अरहओ पउप्पए सुमंगलो नाम अणगारो छटुंछटेणं तवोकम्मेणं आयावणमायावेहिइ । इत्थंतरम्मि सो विमलवाहणो राया रहचरियाए निग्यच्छिस्सइ । तओ तं सुमंगलं अणगारं पेच्छिस्सइ । तं च दट्ठण कोवमुवगच्छिस्सइ । तओ रहचरियाए कीलमाणो सुमंगलमणगारं रहसिरेण नोल्लाविस्सइ । सुमंगलो वि रह सिरेण नोल्लाविओ सणियं उठेहिई, पुणो वि आयावणमायावेहिइ । तओ सो विमलवाहणो राया तहेव तमायावितं दटुं पुणो वि रहसिरेण नोल्लाविस्सइ । तओ सो सुमंगलो दोच्चं पि रहसिरेण नोल्लाविओ समाणो सणियं सणियं उद्वित्ता विमलवाहणस्स रण्णो अईयं कालमाभोगेहिइ । आभोगिऊण य विमलवाहणं रायाणं एवं वइस्सइ, अवि य -
'नो तं सि विमलवाहणराया, नो होसि देवसेणो तं । नो होसि महापउमो नरनाहो, किंतु तं भद्द ! ॥१५६।। होसि तुमं गोसालो जो एत्तो तइयए भवग्गहणे । मंखलिपुत्तो होउं जाओ जिणनाहपडणीओ ॥१५७।। रिसिघायगोऽसि जेणं दड्डा ते गुणनिही महामुणिणो । आसाइयो य भयवं जिणनाहो वद्धमाणो त्ति ॥१५८।। तो जइ समत्थएण वि खमियं सव्वाणुभूइणा तुज्झ ।। तह य सुनक्खत्तेण वि मुणिणा अच्चुग्गतेएणं ॥१५९॥ तेलुक्कब्भहियविसिट्ठसत्ततवविरियसाहसेणाऽवि । नर-विज्जाहर-सुरपहुसमूहपरिवंदिएणाऽवि ॥१६०॥ जइ तइया ते खमियं पहुणा वि हु भगवया जिणिदेणं । न तहा अहं खमिस्सं जइ न वि एत्तो वि चिट्ठिहिसि ॥१६१॥ रह-सारहि-तुरएहि समयं चिय निययतेउलेसाए ।
काहामि भासरासि, किमित्थ बहुणा पलत्तेण ?' ॥१६२॥
तओ सो विमलवाहणो राया सुमंगलेण एवं वुत्तो समाणो आसुरुत्तो तइयं पि वारं सुमंगलं अणगारं रहतुंडेणं पेल्लाविस्सइ । तओ सो सुमंगलो रहतुंडेणं पेल्लाविओ समाणो कोववसमुवगओ आयावणभूमीओ पच्चोरुहिस्सइ, तेयगसमुग्घाएणं समोहण्णिहिइ, सत्तट्ठपयाई पच्चोसक्किहिइ, विमलवाहणं रायं सरहं सहयं ससारहिं नियतवोतेएणं भासरासिं
१. ला. 'भागं नाम उज्जाणं । त ।