________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
संरवउलविमलवण्णो चउदसणो मयभमंतभमरउलो । लक्खणसत्थ पसत्थो उप्पज्जिस्सइ महाहत्थी ॥१४६॥ परितुट्ठा रायाई नामं तच्चं पि से करिस्संति । सिरिविमलवाहणनिवो होउ इमो गोण्णनामेणं ॥१४७॥
एवं च विसिट्ठरज्जमणुपालयंतस्स तं गोसालगभवनिव्वत्तियं उइज्जिस्सइ असुहकम्मं । तओ भविस्सइ समणाण पच्चणीओ, अवि य
अक्कोसेहि केवि हु उवहसिही केवि, केवि निछुभिहिई । निब्भच्छेहिइ केविहु केविहु बंधेहिं बंधिहिई ॥१४८॥ निच्छोडेहिइ केविहु, केविहु रंभिहिइ, केवि छिंदिहिइ । मारिहिइ केवि, केवि हु उद्दविहिइ घोरपरिणामो ॥१४९॥ केसिंचि वत्थपत्तं पडिग्गहं कंबलं च रयहरणं । छिदिहिई भिदिहिई अवहरिही सो तया पावो ॥१५०॥ केसिंचि भत्तपाणं निवारिहिइ, तहय के वि निव्विस्सए ।
आइसिहिइ सो पावो उंब्बद्धो दुट्ठकम्मेणं ॥१५१॥
एवंविहं च तं नरनाहं दट्ठण सयदुवारनगर वत्थव्वगण्याईणो चिंतिस्संति-'जहा णं एस विमलवाहणे नरनाहे समणाणं निग्गंथाणं उवद्दवे वट्टइ तमेयं नो अम्हाणं, नो नरवइणो, नो रज्जस्स, नो टुस्स, नो बलस्स, नो वाहणस्स, नो पुरस्स, नो अंतेउरस्स हियं भविस्सइ; तं विण्णवेमो विमलवाहणनरिंद' एवं च चिंतिऊण विण्णविस्संति जहा- .
'नो एयं देव ! हियं होही अम्हाण, नेय तुम्हाणं । नो अंतेउर-पुर-जणवयाण सव्वेसि, किं बहुणा ? ॥१५२॥ [ग्रंथाग्रं ८०००] जं समणे निगंथे एवं पीडेहि विविह पीडाहिं । तं एत्थेव य जम्मे उप्पायं मण्णिमो एयं ॥१५३॥ परलोगे य दुहाई होहिंति नरिंद ! नत्थि संदेहो । ता परिहरसु नराहिव ! उवरोहेणाऽवि अम्हाणं ॥१५४॥ एवं भणिओ एसो ताणुवरोहेण मन्निही सव्वं । नियभावविप्पहूणो जाहिति इमे वि सट्ठाणं ॥१५५॥
१. ला. उद्धवो दु' ॥ २. सं.वा.सु. 'इणो बिति जहा ॥