________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तुट्ठा समणा सव्वे, समणीओ हरिसनिब्भरा जाया । अइवियसिया य सड्डा, हट्ठाओ सावियाओ वि ॥१४४॥ परिओसगया देवा, पमोइयाओ य सयलदेवीओ।
आणंदियं असेसं पि तिहुयणं, किं च बहुणा उ? ॥१४५।।
सच्छसरीरं भयवंतं नाऊणं पुच्छियं भगवया गोयमेणं-'भगवं ! जो तुम्हाणं अंतेवासी सव्वाणुभूई अणगारो गोसालेणं तवोतेएणं दड्डो सो मरिऊणं कहिं समुप्पण्णो ?' । भगवया भणियं-'गोयमा ? सहस्सारे कप्पे अट्ठारससागरोवमाऊ दिव्वकंतिधरो तियसो समुप्पण्णो, तत्तो य चविऊण महाविदेहे सिद्धि पाविस्सइ' । पुणो वि पुच्छियं गोयमेण-'जइ एवं तो सुनक्खत्तमहरिसी कहिं गओ ?' । भगवया भणियं- 'गोयमा ! अच्चुए कप्पे बावीससागरोवमठिई देवो समुप्पण्णो, सो वि तहेव महाविदेहे सिज्झिही' । पुणो वि पुच्छियं गोयमसामिणा 'सो तुम्हाणं कुसिस्सो गोसालगो मंखलिपुत्तो नियंतवोतेएणं निद्दड्डो कालं काऊण कहिंगओ ?' । भगवया भणियं-"गोयमा ! अरहंतपडणीओ समणघायगो बहुं असुहकम्मं निकाइऊणं आउनिबंधकाले पच्छायावपरद्धो अच्चुए कप्पे बावीससागरोवमठिई किब्बिसियदेवो समुप्पण्णो । सो वि. ताओ देवलोगाओ आउक्खएणं चुओ समाणो इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले पुंडेसु जणवएसु सयदुवारे नगरे सम्मुइस्स रण्णो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए समुप्पज्जिही । साय नवण्ठं मासाणं बहुपडिपुण्णाणं दारगं पसविस्सइ । तस्स य दारगस्स जम्मराईए सयदुवारे नगरे सब्भितरबाहिरे भारग्गसो कुंभग्गसो य पउमवासं रयणवासं च वासिही । तओ तस्स दारगस्स मायापियरो निव्वत्तबारसाहस्स महापउमु त्ति गुणनिप्पण्णं नामधेज्जं करिस्संति । तओ तं महापउमं कुमारं साइरेगऽट्ठवासजायं जाणित्ता सम्मुई राया महारज्जाभिसेएणं रज्जम्मि अभिसिंचिस्सइ । तओ सो पणमंतमहासामंतमउलिमालामिलंतचलणकमलजुयलो फुरमाणपयावप्पसाहियपुहविमंडलो महानरवई भविस्सइ । अण्णया तस्स महापउमस्स रण्णो माणिभद्द-पुण्णभद्दनामाणो दो देवा सेणाहिवत्तं पडिवज्जिस्संति । तं च दट्ठण राईसर-तलवर-भाडंबियकोडुंबियसेट्ठि-सत्थवाह-गणकदोवारिग-मंति-महामंतिप्पमुहा देवसेणो त्ति दोच्चं गुणनिप्पन्नं नामं करिस्संति तओ पुणो वि तस्स देवसेणस्स रण्णो अण्णया पहाणो हत्थिराया समुप्पज्जिस्सइ, अवि य
१. सं.वा.सु. “यतेएणं ॥ २. सं.वा.सु. सुमइस्स ॥