________________
४९
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तवसोसियललियंगो सूराभिमुहो य उड्डबाहाहि । छटुंछट्टेण तवोकम्मेण निरंतरकएण ॥१४२॥ धम्मज्झाणोवगओ निच्चलकयलोयणो निरासंसो ।
आयावेइ महप्पा गुत्तो मण-वयण-काएहिं ॥१४३॥
तस्स य झाणंतरियाए वट्टमाणस्स चिंता समुप्पणा-"एवं खलु मम धम्मायरियस्स समणस्स भगवओ महावीरस्स सरीरगंसि महारोगायंका पाउब्भूया, तं जइ कहंचि कालं करिस्सइ तो भणिस्संति अण्णतित्थिया-जहा गोसालगेण भणियं तहा छउमत्थो चेव कालगओ' । इमेण य एयारूवेण' माणसिएणं महादुक्खेणं अभिभूओ समाणो आयावणभूमीओ पच्चोरुहित्ता मालुयाकच्छगमणुपविसित्ता महया सद्देणं कुहुकुहस्स परुण्णो। तओ भगवया भणिया नियसाहुणो जहा-'भो सीहो अणगारो इमेणं एयारूवेणं दुक्खेणं अभिभूओ मालुयाकच्छयस्संतो रुयइ, ता लहुं सद्देह' । ते वि 'तह त्ति भणिऊण तत्थ गच्छंति, सीहं अणगारं एवं वयंति-'सीहा । समणो भगवं सद्दावेई' । सो वि 'इच्छं ति भणिऊण समागओ, भगवंतं वंदित्ता निसण्णो । तओ भगवया भणिओ-"सीहा ! तुम मा अधिई करेहि, नो खलुः अहं गोसालगस्स तवोतेएणं अभिभूओ अंतो छण्हं मासाणं कालं करिस्सामि । अहं णं इओ अद्धसोलसवासाणि विहरिस्सामि । तं गच्छ णं तुम सीहा ! मिढियगामं नगरं रेवईए गाहावइणीए गिहं । तत्थ तीए दुवे उसहकुडगा पक्का। एगो बिज्जउरगेहिं मम निमित्तं, न तेण पओयणं । बीओ सट्टाए कुंभंडेहिं, तेण पओयणं। तं मग्गेहि" । तओ सो सीहो हठ्ठतुट्ठो तत्थ गओ । दिट्ठो य रेवईए आगच्छंतो । दट्ठणय हट्ठतुट्ठा उट्ठिया अणुगच्छित्ता य तिपयाहिणं काउं वंदइ, भणइ य-'आइसह किमागमणपओयणं ?' सीहेण जंपियं-देवाणुप्पिए । जे तए वेज्जोवएसेण दुवे उसहकुडगा पक्का, ताणं जो भगवओ निमित्तं कओ सो अच्छउ, जो य अप्पणो अट्ठाए निव्वत्तिओ तं चेव देहि' । रेवईए भणियं-'सीह ! को एस नाणी जेणेयं मम रहस्सं तुह कहियं ?' । सीहेण भणियं-'भद्दे ! पेसिओऽहं भयवया तेलुक्कबंधुणा, तेण चेव एवं रहस्सं मम कहियं' । तओ रेवई हट्ठतुट्ठा तमाणेउं सीहस्स पत्तगंसि निसिरइ । तेण य पत्त-चित्तवित्तसुद्धेणं दाणेणं रेवईए संसारो परित्तीकओ, देवाउयं च निबद्धं । तओ सो सीहो तमोसहं गहाय भयवओ समीवं समागंतूणं तं सव्वमोसहं भयवओ करयलंसि निसरइ । भगवं पि अमुच्छिओ तमाहारेइ । तेण भगवओ ते रोगायंका झ त्ति उवसामिया । पुणण्णवसरीरं च भयवंतं दट्टण किं संजायं, अवि य
१. ला. “य तणुयंगो ॥ २. ला. “रयम्मि म ॥ ३. ला. समाओ ॥ ४. ला. “यलम्मि पक्खिवइ । भग ॥ मूल.२-७