SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः "भो भो ? मं कालगयं जाणेऊणं मुहम्मि तिक्खुत्तो । पाएण आहणेत्ता तत्तो वामम्मि पायम्मि ॥१३३॥ सुंबेणं बंधित्ता कसिणबइल्लेहिं नयरिमज्झम्मि । भामित्तु तिय-चउक्काइएहिं जंपिज्जह इमं तु ॥१३४॥ जह 'एसो गोसालो मंखलिपुत्तो न चेव य जिणिंदो । न य केवली य अलियं जिणसदं अप्पणो काउं ॥१३५॥ जिणनाहपच्चणीओ पावो रिसिघायगो मओ इण्हि । छउमत्थो चेव' इमं भणिउं छंडिज्जह सरीरं" ॥१३६।। एव भणंतो तो सो कालगओ ते वि तं वियाणेउं । कुंभारियावणाओ झडत्ति दाराई ढक्कंति ॥१३७॥ खडियाए आलिहिउं सावत्थि तिय-चउक्कठाणेसु । भामिति मट्टियामयकसिणर्बलद्देहि भणमाणा ॥१३८।। 'एसो मंखलिपुत्तो' इच्चाई सवहमोयणं काउं । सणियं सणियं तत्तो महाविभूईए नीणंति ॥१३९॥ इओ य भगवं महावीरो सावत्थीओ निग्गंतूण मिंढियगामं नाम नगरं गओ । तत्थ सालकोट्ठगे उज्जाणे समोसढो । तहिं च भगवओ महारोगायंका पाउब्भूया अवि य रुहिरेणं अइसारो दाहो पित्तज्जरो य दुव्विसहो । समकालं चेव इमे उप्पण्णा भयवओ देहे ॥१४०॥ तं च दटुं पभूयलोगो भणिउमाढत्तो - एवं खलु भगवं महावीरो गोसालगस्स तेउलेसाए अभिभूओ समाणो दाहवक्तीए छउमत्थो चेव कालं करिस्सइ । इओ य तत्थनगरे सालकोट्ठगस्स नाऽइदूरे अत्थि मालुयाकच्छओ नाम कच्छओ, जो य बहुगुच्छगुम्मवल्लीसंकिण्णो विविहतरुवरसणाहो । फल-पुप्फपत्तजुत्तो अइकसिणो मेहखंडं व ॥१४१॥ तस्स य मालुयाकच्छयस्स पच्चासण्णे सीहो नाम भगवओ अणगारो आयावणं आयावेइ, अवि य १. ला. बइलेहिं ।। २. ला. दट्टणं प’ ॥ ३. सं.वा.सु. भूयो दाह' ॥ ४. ला. 'ल-फुल्ल-प' ॥ ५. ला. "म अण ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy