________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः संसओ समुप्पण्णो 'कि संठिया णं हल्ला ?' भद्द ! किं सच्चमेयं हताऽसच्चं ?" [अयंपुलेण भणियं-'सच्चं'] तओ तेहिं भणियं-जइ एवं तो पुच्छ नियधम्मायरियं गोसालगं गंतुं, जओ तुह धम्मायरिओ सिज्झिउकामो अपच्छिमं किरियं पयंसेमाणो चिट्ठइ । तओ सो अयंपुलो हट्ठतुट्ठो गोसालगसमीवं गओ । तिपयाहिणपुरस्सरं गोसालगं वंदित्ता निसन्नो । तओ गोसालगेणं भणिओ-"हं भो अयंपुला ! अज्ज तव पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स एयसंसओ समुप्पण्णो जहा 'केरिसियाणं हल्ला भवइ ?' तओ उप्पण्णसंसओ मम समीवं हव्वमागओ, तं भद्द ! सच्चमेयं ?" अयंपुलेण भणियं-'हंता सच्चं'। जइ एवं तो वसीमूलसंठियाहल्ला भवइ । एवं च छिण्णसंसओ हट्टतुट्ठो गिहं गओ । गोसालगो वि आजीवियथेरे सद्दाविऊण भणइ, अवि य
"हं भो ! मं कालगयं जाणित्ता सुरहिसीयलजलेण । हाविज्जह लिंपेज्जह गोसीसेणं सुगंधेणं ॥१२६।। आहरणेहिं विविहेहिं आहरेज्जाह तह नियंसेह । वरहंसलक्खणं साडगं च कुसुमेहिं पूएह ॥१२७॥ सावत्थीनयरीए मझमझेण एव भणमाणा । जह 'एसो हु जिणिदो चउवीसाए जिणिदाणं ॥१२८॥ चउवीसमो महप्पा केवलनाणेण भवियसंघायं । पडिबोहिऊण संपइ संपत्तो सासयं ठाणं' ॥१२९॥
एवं च महारिद्धीए महनीहरणं करेज्जह" । ते वि आजीवियथेरा तव्वयणं आणाए विणएणं पडिस्सुणंति तओ तस्स गोसालगस्स सत्तमदिवसे परिणममाणे चिंता समुप्पण्णा, अवि य
'अजिणो जिणप्पलावी पावोऽहं पावकम्मकारी य । रिसिघायगो जिणस्स उ अवण्णवाई य पडणीओ ॥१३०॥ ता दुट्ठ मए विहियं जिणस्स आसायणा कया जं तु ।' तं नूर्ण संसारे भमियव्वमणोरपारम्मि' ॥१३१॥ इय चिंतिऊण तत्तो पुणरवि हक्कारिऊण ते थेरे । विविहेहिं सवहेहिं सावित्ता तो इमं भणइ ॥१३२॥ १. सं.वा.सु. पइंसे' ॥ २. ला. मूलं ठिया ॥ ३. सं.वा.सु. “या भवइ ॥ ४. ला. घाई ॥