________________
४६
'हा हा अणज्ज निग्घिण ! नियगुरुपडणीय ! धम्मपब्भट्ठ । भमिहिसि भवे अपारे जिणस्स आसायणं विहिउं ॥ १२०॥ जं च हया गुणनिहिणो सुसाहुणो हियपलाविणो तुज्झ । तं मण्णे जिणबोही दूरं दूरेण तुह नट्ठा' ॥१२१॥
एवं भणिओ कुविओ बाहं साहूण काउमचयंतो ।
रोसेण धंगधगिंतो चिट्ठइ जह गयविसो सप्पो ॥१२२॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
ते य आजीविगा समणा गोसालं तह निरुत्तरं कज्जमाणं दट्ठूणं केवि भगवंतं उवसंपज्जंति, केवि गोसालं चेवं पडिवज्जंति ।
तओ गोसालगो जस्सट्ठाए हव्वमागओ तमत्थं असाहेमाणो दीहुन्हे नीसासे नीससमाणो दाढियालोमाइं लुंचमाणो अंवालुयं कंडुयमाणो दो । वि करयले पप्फोडित्ता धुणमाणो दाहिणपाएण भूमि कुट्टेमाणो 'हहा अहो हओऽहमिति भणमाणो समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमित्ता जेणेव सावत्थी नयरी जेणेव हालाहलाए कुंभकारावणे तेणेव उंवागच्छइ । तओ सावत्थीए बहुजणो अण्णमण्णस्स एवमाइक्खइ "एत्थणं संपयं सावत्थीए कोट्ठए उज्जाणे दो जिणा परोप्परमुल्लवंति - 'एगे वयइ तुमं पुव्वं कालं काहिसि अण्णे वयइ तुमं पुव्वं कालं काहिसि' तत्थ के सम्मावाई के मिच्छावाई ?” तत्थ जो पहाणो सो भगवंतं सम्मवाई वयइ गोसालं मिच्छावाई वयइ । तत्थ य कुंभकारावणंसि गोसालगो कि काउमारद्धो, अवि य
अंब उणगहत्थगओ पियमाणो मज्जपाणगं विविहं । गायंतो नच्चतो वारंवारं अभिरमेइ ॥ १२३ ॥
तीए य कुंभकारीए (?करिए) पुणो पुणो अंजलि पकुव्वंतो । सीयलयमट्टियापाणएण गायाई सिंचंतो ॥१२४||
एवं सो दाहत्तो डज्झतो निययतेउलेसाए । एवंविहट्ठाओ कुणमाणो चिट्ठए जाव ॥ १२५ ॥
ताव य अयंपुलो नाम आजीविओवासगो रयणीए संजायसंसओ समागओ नियधम्मायरियसगासं । तं च तहाविहचिट्ठापरायणं दट्ठूण लज्जिओ सणियं सणियं पच्चोसक्कइ । तं च पच्चोसक्कमाणं आजीविया थेरा एवं वयंति - आगच्छ इओ अयंपुला ! गओ य अयंपुलो ताण सगासं । भणिओ य तेहिं भद्द ! तुह रयणीए एयारिसो
१. ला. धमधर्मेतो ॥ २. ला. अवाडुयं ॥ ३. सं.वा.सु. समाओ ॥ ४. ला. निययध° ॥