SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४५ मूलशुद्धिप्रकरणम्-द्वितीयो भागः मिच्छं संपडिवन्नो ! ता तुज्झ न जुज्जए एयारिसं वोत्तुं' । सो वि तं तारिसं हियमवि सव्वाणुभूइभणियं सोच्चा महु-घयपक्खेवेणं व हुयवहो गाढयरं पज्जलिओ तं सव्वाणुभूई अणगारं नियतवोतेएण भासरासिं करेइ । पुणो तं चेव भणमाणो भयवंतं हीलेइ ।। एत्थंतरम्मि य दट्ठण वि नियसरीरावायं उढिओ परिसामज्झाओ नियगुरुभत्तिपरावसीकयमाणसो सुनक्खत्तो नाम महरिसी । तहेव सो विभणइ । तओ पुणो वि आसुरुत्तेणं सो वि नियतवोतेएणं अच्वत्थं परिताविओ, तेण य परिताविज्जमाणो समणं भगवं महावीरं वंदइ नमसइ सयमेव पंच महव्वयाइं उच्चारेइ, गोयमाईए समणे समणीओ य खामित्ता कालं गओ। तम्मि य कालगए पुणो वि गोसालगो तहेव भगवंतं हीलिउं पयत्तो । तओ भगवया सयमेव भणिओ जहा-गोसालग ! मए चेव पव्वाविओ, मए चेव मुंडाविओ, इच्चाइ सव्वं सयमेव भणइ जाव ममं मिच्छं पडिवन्नो । तओ भगवया जाव सयमेव भणिओ ताव रूसिऊण तेयासमुग्घाएणं समोहणइ भगवओ वहाय तेयं निसिरइ । तओ जीए णं तेएण मंगाणं वंगाणं मगहाणं कलिंगाणं मालवगाणं अच्छाणं कच्छाणं पोढाणं लोढाणं वज्जीणं मालीणं कोसलाणं अवहाणं सुभुत्तराणं भासरासीकरणाए सा तेउलेसा महागिरिवरस्स व घाउक्खलिया भगवओ सपक्खं पडिदिसि परियंचइ । तओ सा तेउलेसा भगवओ सरीरे । अपहुप्पंती आयाहिणं पयाहिणं करेत्ता तमेव गोसालगसरीरं निद्दहेमाणी अंतो अमुप्पविट्ठा । तओ सो गोसालगो तीए नियतेउलेसाए डज्झमाणो भणई-'हं भो कासवा ! तुमं मम तेएणं अन्नाइट्ठो समाणो अंतो छण्हं मासाणं छउमत्थो चेव कालं काहिसि' । भगवया भणियं-'अहं णं एत्तो अन्नाई सोलसवासाइं जिणो सुहत्थी केवलिपरियागेण विहरिस्सामि, तुमं पुण एएणं चेव नियतेएणं डज्झमाणो अंतो सत्तरत्तस्स छउमत्थो चेव कालं काहिसि' । तओ भगवं महावीरो गोयमाई समणे आमंतेत्ता एवं वयइ, अवि य 'जह किल भो तुसरासी भुसरासी तह य तिणगरासी य । निद्दड्डा जलणेणं नि कि पि कज्जं पसाहेइ ॥११७॥ तह एसो वि असारो गोसालो न य चएइ काउं जे। उवसग्गं, ता तुब्भे पडिचोयह धम्मवयणेहिं' ॥११८॥ तो समणेहिं एसो पुच्छाहिं निरुत्तरो कओ तह य । पडिचोइओ ये सम्मं जहवट्ठियरूवकहणेण ॥११९॥ १. ला. "हाणं मलयाणं माल' ॥ २. ला. य तत्तो जं ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy