________________
४१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
पसरंतनिययकिरणावलीहिं पंडिखलियसूरकरपसरो ।
बहुवण्णो तेहिं तहिं पत्तो रयणाण संघाओ ॥९१॥ __ तओ बहुसुवण्णयं परिचइऊण भरियं रयणाणं सगडीसागडं । समासत्था चउत्थयं पि भणिउमाढत्ता-'जहा य पढमे नीरं, बीए सुवण्णं, तइए रयणाइं उवलद्धाइं ता चउत्थयं पि सिहरं भिंदामो, मा कयाइ इत्थ वैज्जाइयं उवलभामो !' । तओ ताणं मज्झाओ एगेणं बुद्धिकलिएणं परिणयवएणं भणियं वाणियगेणं जहा- 'भो भद्दा ! तइएणं चेव तुम्हाणं सव्वं पज्जत्तं, मा भिदह एयं चउत्थसिहरं पाएणं सपच्चवायं भवई' । तेहिं भणियं-'अरे मुरुक्ख ! किमित्तियं पि न याणसि जत्थ तिसु एवंविहाओ वत्थूओ लद्धाओ तत्थ चउत्थे अण्णं किंपि पहाणयरं भविस्सइ, भंतिओ तुमं बुद्धीए' । तेण भणियं-'जइ एवं पि ओरालवत्थूसु लद्धासु न तिप्पह, मम वयणं हियं पि न पडिवज्जह, तो नाऽहं तुम्हाणं मज्झे । ओसरिऊण निविट्ठो नियसगडीए। इयरे वि तव्वयणमवगन्निऊण भिदिउं पवत्ता चउत्थयं सिहरं । जाव खणमेक्कं भिदंति ताव खणित्तेणं दिट्ठीविसं सप्पं संघट्टिति, अवि य -
अंजणनियरसरिच्छं रत्तच्छं चवलजमलजीहालं । फुडवियडकुडिलउक्कडअइभीमफडाकडप्पिल्लं ॥९३॥ उग्गविसं चंडविसं लोहागरधम्ममाणसमघोसं । अइदीहमहाकायं विसपूरियदसणनयणजुयं ॥९४॥ धरिणित्थिवेणिभूयं कुडिलगई नियसुहासणासीणं । दिट्ठीविसं भुयंगं झत्ति खणित्तेण घट्टंति ॥९५॥
तओ सो तेहिं घट्टिओ समाणो कोवं गिण्हइ, सरसरसरस्स वम्मियसिहरमारुहइ, सूरमंडलं निज्झाएइ । तओ ते वाणियए पलोएइ । तो तेणं पलोइया समाणा ससगडा सबइल्ला सभंडमत्तोवगरणा भासरासी जाया । सो य एगो वाणियगो जो तेर्सि हिओव-एसदायगो सो देवयाए अणुकंपाए सभंडमत्तोवगरणो नियनयरं खिप्पं संपाविओ। ___ता भो आणंदा ! जहा ते वाणिया लढेसु वि ओरालेसु भोगसाहणेसु तह वि अतिप्पमाणा चउत्थसिहरभिंदणपरा खयं गया तहा तुज्झ वि धम्मायरिओ लद्धाए वि ओरालाए अणण्णसरिसाए रिद्धीए सदेव-मणुयाऽसुराए परिसाए न तिप्पइ किंतु मम सम्मुह 'गोसालं मंखलिपुत्तं मम सीसाभासं' ति भणइ । ता जइ न ठहिइ तओ अहं
१. सं.वा.सु. पडिफलि ॥ २. ला. भणिउं समा ॥ ३. ला. वज्जाइं पावेमो ! ॥ ४. सं.वा.सु. `णं प ॥ ५. सं.वा.सु. सुन ॥ ६. सं.वा.सु. “गयं ॥ मूल. २-६