________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
नियतवोतेएणं सपरियणं भासरीसि करिस्सामि । ता गच्छाहि तुमं, कहेहि निययधम्मायरियस्सतुमं एगं रक्खिस्सामि हियभासग त्ति काउं, जहा सो वाणिओ तीए देवयाए रक्खिओ" । तओ आणंदो गोसालगस्सं तिए एयमट्ठे सुच्चा भीओ गोसालगस्संतियाओ पडिनिक्खमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ । समणं भयवं महावीरं तिपयाहिणीकाऊण वंदइ, वंदित्ता य एवं वयासी-" जहा णं भंते ! अहं तुब्धेहिं अब्भणुण्णाए सावत्थीए नयरीए भिक्खट्ठाए पविसामि, गोसालगस्स अदूरसामंतेणं वच्चामि, तए णं गोसालगो ममं सद्दाविऊणं एवं वयासी जहा - आणंदा ! निसुणाहि ममं एगं अक्खाणयं इच्चाइ जाव भासरासिं करिस्सामि ! ता किं पहू भंते ? गोसालगो भासरासिं करित्तए हंताऽपभू ?" [ भगवया भणियं - "पभू] परं णो चेव णं अरहंते भगवंते, आणंदा ! जारिसिया णं गोसालगस्स तेउलेसा तारिसिया णं अनंतगुणा समणाणं निग्गंथाणं; परं खंतिक्खमा समणा भगवंतो, जारिसिया णं समणाणं निग्गंथाणं तेउलेसा भवइ । तारिसिया णं अणंतगुणा थेराणं भगवंताणं तेउलेसा भवइ; परं खंतिक्खमा थेरा भगवंतो, जारिसिया णं थेराणं भगवंताणं तेउलेसा भवइ तारिसिया णं अनंतगुणा अरहंताणं भगवंताणं तेउलेसा भवइ; परं खंतिक्खमा अरहंता भगवंतो भवंति, ता गच्छ तुमं आणंदा गोयमाईए निग्गंथे निग्गंथीओ य भणाहि जहा - गोसालगो समणाणं निग्गंथाणं मिच्छं विप्पडिवण्णो, ता मा कोइ धम्मियाए वि चोयणाए चोएउ, मा भासरासीकिज्जिही" । तओ आणंदो तह ति विणणं पडिसुणित्ता गोयमाईणं समीवं गओ, वंदित्ता य भणइ जहा - 'अहं भगवया अब्भणुण्णाओ सावथि भिक्खट्ठा अणुप्पविसामि इच्चाइ जाव मा कोइ धम्मियाए वि चोयणाए चोएउ, मा भासरासीकिज्जिही' । एवं च आणंदो जाव गोयमाईणं कहेइ ताव गोसालगो समोसरणं पविट्ठो, अवि य
४२
रोसवसफुरफुरंतो आजीवियसयलसंघपरियरिओ । पविसरइ समोसरणे दीसंतो सयलपरिसाए ॥९५॥
ठाऊणं जिणपुरओ पच्चक्खो नाइ सेलथंभो व्व । जंपइ निरवयणं निल्लंज्जो धिट्ठिमाकलिओ ॥९६॥
“सुट्टु णं तुमं कासवा ? ममं एवं वयासी जं णं गोसाले मंखलिपुत्ते मम अंतेवासी, जो णं गोसालगो तव सीसो सो णं सोक्खे सुक्काभिजाई भवित्ता परिनिव्वुडो, अहं च णं तस्स गोसालगस्स सरीरं अणुपविट्ठो, जओ कासवा ! जो अम्हं दंसणे सिज्झइ सो सत्तपउट्टपरिहारे परिहरित्ता तओ सिज्झइ, तत्थणं अहं कासवा ! देवलोगाओ
१. ला. 'रासीकरि ॥