________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अइपक्कसाउफलभरनमंतसीसेहिं पायवगणेहिं । आवेताणं ताणं कुणइ पणामं व सविसेसं ॥८४॥ पवणवसचलिरकोमलसरललताबाहुदंडजुयलेहिं । आलिंगइ व्व दूराओ आगए वणियसंघाए ॥८५॥ सागयवयणं पिव कुणइ ताण कलविहगविविहसद्देहिं । तह अग्धं व पयच्छइ पडतपक्कप्फलभरेहिं ॥८६॥ इय एवमाइबहुविहसुयणसहावं तयं समल्लीणा । नीरऽत्थी ते वणिणो कुणंति नीरस्स अन्निसणं ॥८७॥ तो तेहिं भमंतेहिं बहुमज्झे तस्स वणनिगुंजस्स ।
वम्मियसिहरं एक दिटुं पडिसिहरपरिकलियं ॥८॥
तओ ताण तमवलोइंताणं समुप्पण्णो एरिसो वियप्पो जहा-'वम्मियसिहरे नीरं संभवइ, ता एयस्स वम्मियस्स पुव्विल्लं सिहरं भिंदामो, मा कयाइ उदगं समासाएमो !' तओ एगवक्कयाए तं पुव्विल्लं सिहरं ते भिदिउं पयत्ता । तओ खणंतरेणं तेहिं तत्थ उदगं समासोइयं, अवि य
अच्छं पच्छं विमलं सुसीयलं साउ फलिहसमवणं ।
अइतणुयं तत्थ इमेहिं पावियं उदगवररयणं ॥८९॥
तओ हदूतट्ठा पाणियं पियंति, पवहणाई पज्जिति, भायणाइं भरंति । एवं च ताणं सत्थीभूयाणं जाओ संलावो जहा-भो ! एयस्स वम्मियस्स पुव्विल्ले सिहरे भिण्णे उदगरयणं संमासाइयं ता सेयमम्हाणं एयस्स बीयं सिहरं भिदित्तए, मा एत्थ अण्णं किं पि सोहणं पावेमो !' । तहेव एगवक्कयाए बीयं सिहरं भिदंति । तत्थ य तेहिं दिटुं सुवण्णं, अवि य
अट्ठगुणसंपउत्तं कंतिल्लं पवरवण्णपरिकलियं ।
पत्तं सुवण्णरयणं अणण्णसरिसं तर्हि तेहिं ॥१०॥
तं च दट्ठण हरिसभरनिब्भरंगेहिं तं. पुव्विल्लं भंडं परिचइऊणं भरियाई पवहणाई सुवण्णस्स । तओ पुणो वि तइयवारं पि चिंतिउं पयत्ता जहा-'पढमे नीरं, बीए सुवणं, ता तइयं सिहरं भिंदामो, मा कयाइ एत्थ रयणाइं पावेमो !' । इइ परिभाविऊणं भिदियं तइयं पि सिहरं तेहिं । दिट्ठो य तत्थ पहाणरयणनियरो, अवि य
१. सं.वा.सु. पइच्छइ || २. सं.वा.सु. “मझं ॥ ३. सं.वा.सु. 'सावियं ॥ ४. सं.वा.सु. पिच्छं ॥ ५. सं.वा.सु. समाइयं ॥