________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
३९
नगरं संपट्टि । जाय तं पएसं पत्तो जत्थ सो तिलथंबो ताव भणियं गोसालएणं 'तुब्भे णं भंत ! तया
पुच्छि एवं वह जहा - निप्फज्जिस्सइ एस तिलथंबए-तं णं भंते ! मिच्छा जायं, जओ न दीसइ सो तिलथंबओ' । मया भणियं ‘न मिच्छा किंतु जैया तुमए उप्पाडित्ता सलेट्टु हो मग्गस्स दुइयपासे पक्खित्तो तया चेव वासे निवडिए, तेण य सो निबद्धमूलो जाओ, तं पेच्छ एस णं सो तिलथंबओ, इमे यते सत्त कुसुमजीवा एग्गए तिलसंगलियाए सत्त तिला संजाया' सो वि तत्थ गंतुं तं तिले करयलंसि पप्फोडे । तओ तस्स गोसालगस्स तिले गणेमाणस्स चित्तम्मि ठियं जहा- 'सव्वजीवा मरिउं तत्थेव तत्थेव उप्पज्जित्ता उट्टपरिहारं परिहरंति जहा इमे तिलजीवा ! एस णं गोयमा गोसालगस्स मंखलिपुत्तस्स पट्टपरिहारे नाम कुग्गहे समुप्पण्णे । एत्तो अनंतरं च मम पासाओ अइक्कंते, जहा भणियविहाणेण य तं तेउलेसं साहेइ ।
1
अण्णा य तस्स गोसालगस्स छद्दिसाचरा अंतियं समागया जहा पुव्वं तहा जिणसद्दं पगासमाणो विहरइ । तं नो खलु गोयमा ? गोसाले मंखलिपुत्ते जिणे, किंतु अजिणे मम सीसाभासे" ।
तं च सोऊण सव्वो वि सावत्थीजणो परोप्परमेवं पयंपइ 'नो खलु देवाणुप्पिया ! गोसाले जिणे, किंतु मंखलिपुत्ते भगवओ सीसाभासे' । तं च बहुजणजंपियं सोऊण कुविओ फुरफुरंतदसणच्छओ आयावणभूमीओ उत्तरित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघपरिवुडो महामरिसवेसपरिगओ जाव चिट्ठइ ताव भगवओ महावीरस्स अंतेवासी आणंदे नाम तवस्सी छट्ठक्खमणपारणगंसि भगवंतंअणुजाणाविऊण सावत्थीए नगरीए भिक्खट्ठा अणुप्पविट्ठे तस्स कुंभकारावणस्स अदूरसामंतेण गच्छइ । तं च गोसालगो दट्ठूण भणई - 'एहिइओ अहो आणंदा ! मममेगमक्खाणयं सुणेहि' । ओ आणंदो गोसालगसमीवं गओ । तओ गोसालगो कहाणगं कहिउमाढत्तो, जहा
" एगम्मि नयरे बहवे वाणियगा अत्थत्थिणो परिवसंति । ते य अण्णया कयाइ सव्वेसि मिलिऊण संगडी सागडेणं दिसायत्तं पट्टिया ।
तत्थ य अंतराले एगा महाडवी निरोदगा बहुपच्चवाया । तत्थ य पविसंतेर्हि गहियं उदयं । तं च अडवीए अद्धमग्गे गयाणं खीणं । तओ तेहिं सव्वओ उदगस्स गवेसणं कुणमाणेहिं दिमेगं वणसंडं, अवि य
अइकसिणनिद्धबहुरुक्खसंकुलं भरियमेहसमवण्णं । पवणुव्वेल्लिरपल्लव करेहिं हक्कारइ व्व दढं ॥८३॥
१. ला. तए ॥ २. ला. 'वसगओ ॥ ३. ला. सगडीसग° ॥ ४. सं.वा.सु. एगाऽडवी ॥ ५. ला. 'संतेहिं पभूयमुदगं गहियं । तं ॥