________________
३८
गोसालो वि हु कत्तणेण तं चेव भासइ पुणो वि । तस्स रिसिस्स पभावं अमुणंतो कोवसंजणियं ॥७५॥
य
तओ तइयवारं पि जाव न विरमइ गोसालगो ताव फुरुफुरायमाणाहरो तिवलीतरंगभंगुरभालयलो कयगुंजद्धसरिससुरत्तलोयणजुयलो कुविओ सो वैसियायणरिसी, अवि
रोसेवसविप्फुरंतो दंडाहयदिट्ठिगरलभुयगो व्व । सत्तट्ठपयाइं समोसरित्तु गोसालगवहत्थं ॥७६॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सो मुयइ तेयलेसं फुरंतजालाकलावदुप्पिच्छं । धूमंधयारबहलं तं दट्टुमहं विचितेमि ॥७७॥
करुणाए जह 'एसो मा डज्झउ तां मुयामि नियतेयं' । इय चितिउं विमुको हिमनियरसमो निओ तेओ ॥७८॥ तेण वि सो पsिहणिओ न चयइ गोसालगस्स देहम्मि । जावाऽऽबाहं काउं ता चितइ सो रिसी एवं ॥ ७९ ॥
'हंत अपुव्वं एयं जं मम तेओ वि निष्फलो जाओ' । इय चिंतंतेण अहं दिट्ठो तो जाणए एवं ॥ ८० ॥
जह 'एस को वि होही इमस्स देवज्जयस्स तणओ त्ति । तेण इमो पडिहणिओ मह तेओ' चितिउं एवं ॥ ८१ ॥
संहरिउं नियतेयं परेण विणएण खामइ ममं ति । 'संगयमेयं भंते ! गयगयमेयं भणिऊणं ॥८३॥
तओ तम्मि खामित्ता गए गोसालगो पुच्छह- 'भयवं ! किमेस जूयासेज्जायरो जंपइ ?' मए भणियं जहा - 'तुमं एएण दड्डो आसि, परं मए सीयतेयलेसाए रक्खिओ, तं च खामित्ता इमो गओ' । तओ गोसालगो वंदित्ता पुच्छइ - 'भयवं ! कहं संखित्तर्विउलतेयलेसा समुप्पज्जइ ?' मए भणियं जहा- 'जो छटुंछट्टेणं तवोकम्मेणं पारणए एगाए सनहाए कुम्मासपिंडियाए एगेणं नीरचुलुएणं उड्डुं बाहाहिं आयावेमाणे सो संखित्तविउलतेयलेसो भवइ । तओ गोसालगो एयमट्ठ 'तह' त्ति पडिसुणेइ ।
अण्णदियहम्मि य अहं गोसालगेण सद्धि कुम्मगामाओ नगराओ सिद्धत्थगामं
१. सं.वा.सु. वेसायण° ॥ २. सं.वा.सु. रोसविस ॥ ३. ला. 'यमेवं ति ॥ ४. ला. 'विडला ते ॥