________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
३७
तहेव जणवायं सोऊण चिंतेइ जहा - 'न एयारिसा अन्नस्स इड्डीता भवियव्वमित्थ ममं धम्मापरिएणं' ति । गवेसमाणे जेणेव ममं [ ? अंतिए ] तेणेव समागए, ममं पासित्ता हतुट्ठे तिपयाहिणं काऊणं वंदइ, वंदित्ता य भणइ - 'तुब्भे णं भयवं ! मम धम्मायरिया, अहं तुब्धंतेवासी' । तं च सोऊण अहं मोणेण चेव संठिओ । तओऽहं गोसालेण सद्धि पणियभूमीए छ व्वासाइं सुह- दुक्खं लाभमलाभं सक्कारमसक्कारं पच्चणुब्भवमाणे अणिच्चजागरियं विहरित्था
अण्णया य सरयकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं सद्धि सिद्धत्थगामाओ नगराओ कुम्मगामं नगरं संपट्ठिए तस्स णं सिद्धत्थगामनगरस्स कुम्मगामनगरस्स य अंतराएगं तिलथंबं पुम्फियं गोसाले पासित्ता ममं वंदइ, वंदित्ता य पुच्छइ - 'भयवं ! किमेस तिलथंबे निप्फज्जिस्सइ किं वा नो इमे य कुसुमजीवे मरिऊणं कर्हि उववज्जिस्संति ?' । तओ म भणियं-‘निप्फज्जिस्सइ, इमे य सत्त कुसुमजीवा मैरिडं एत्थेव एगाए तिलसंगलियाए सत्त तिला भविस्संति' । तओ गोसालगो एयं सोच्चा पडिवज्जइ, न सद्दहइ । असद्दहमाणो ममं अंतियाओ सणियं सणियं ओसरइ, ओसरित्ता तिलथंबगस्स अंतियं समागंतूण 'एस भयवं मिच्छावाई भवउ' त्ति चिंतंतो तं तिलथंबगं सलिडुगं उप्पाडित्ता मग्गस्स बीयपासेणं पक्खिविऊणं मम समीवमागओ । तत्थ दिव्वे अब्भवद्दलए संजाए, तक्खणं चेव वरिसिए । तेण य उदएणं से तिलथंबे भूमीए पयट्ठिए निबद्धमूले जाए । तओ गोयमा अहं गोसालगेणं सद्धि कुम्मगामं नगरं गओ । तस्स नगरस्स बहिया वेसियायणो नाम बालतवस्सी आयावणं आयावेइ । तस्स य महाजडाभाराओ उण्हेणं ताविज्जमाणीओ जूयाओ भूमीए निवडंति । अवि य
-
खरतरणिकिरणसंतावियाओ सलवलिय तस्स सीसाओ । निवडंति भूमिवट्टे जूँयाओ तो इमो ताओ ॥७१॥
उद्धरिय दयाजुत्तो पुणो वि पक्खिवइ निययसीसम्मि । तं दद्धुं गोसालो गंतूणं तस्समीवम्मि ॥७२॥ जंपइ 'किं तं सि मुणी उयाहु सेज्जायरो सि जूयाणं ? । एवं भणिओ वि इमो न तस्स पच्चुत्तरं देइ ॥७३॥
तो गोसालो पुणरवि तं चेव पयंपई, ण य इमो वि ।
आढाइ तस्स वयणं अच्छा तुहिक्कओ चेव ॥७४॥
१. ला. तत्थ णं ॥ २. ला. गोसालए ॥ ३. ला. मरिऊणं ए ॥ ४. ला. जूयाओ तओ इमो तावा ॥