________________
३६
तो सव्वकामगुणियं तत्तो घेत्तूण विविहआहारं । पडिलाभइ परितुट्ठो फासुय - एसणियाणेणं ॥ ६३ ॥ तत्तो गाहग-दायगदव्वविसुद्वेण तेण दाणेणं । विजयस्स गिहे सहसा पाउब्भूयाइं दिव्वाई ॥६४॥ पहयाओ दुंदुहीओ आगासतलम्मि गहिरघोसाओ । घुटुं च महादाणं चेलुक्खेवो कओ तुरियं ॥६५॥ गंधोदयं पट्टं आगासाओ सुरेहिं पक्खित्ता ।
बहुकणय - रयणकलिया वसुहारा किरणचिचइया ॥ ६६ ॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
एयं च एवंविहं सोऊण समागओ सव्वो वि नयरलोगो, जंपइ य परोप्परं विम्हउप्फुल्ललोयणो, अवि य
धण्णे णं कयपुण्णे सुलद्धजम्मे य सहलजीए य । गाहावइ विजए णं जेणं पाराविओ भयवं ॥ ६७॥ जस्सऽणुभावेण गिहे पाउब्भूयाइं पंच दिव्वाई । तं सोउं गोसालो कोऊहलपूरिओ एइ ॥६८॥ पेच्छइ य तं तह च्चिय, निग्गंछंतं च तग्गिहाओ ममं । दट्ठूण हट्ठतुट्ठो वंदइ तिपर्यााहिणं काउं ॥६९॥
भणइ य 'तुब्भे मज्झं धम्मायरिया अहं तु तुम्हाणं । अंतेवासी भयवं !' सुणेमि नो तेस्स वयणमहं ॥७०॥
तओऽहं गोयमा ! तीए चेव तंतुवायसालाए बीयं मासखमणं पडिवज्जामि पारणए य रायगिहे चेव आणंदस्स गाहावइस्स गिहं अणुप्पविट्ठो तेण वि जहा विजएणं तहा सव्वकामगुणिणं पाराविए । एवं तइए वि मासखमणपारणगे सुनंदेणं गाहावइणा खज्जगविहीए पाराविए । तओ चउत्थे मासखमणे कत्तियपुण्णिमाए तंतुवायसालाओ पडिनिक्खमामि । रायगिहनयरपच्चासण्णे कोल्लागसन्निवेसे गच्छामि । तत्थ य बहुलस्स माहणस्स गिहं अणुपविट्ठे, तेण वि जहा विजएणं तहा महु- घयसंजुत्तेणं परमन्नेणं पाराविए, तहेव पंचदिव्वाइया सव्वा विभूई जाया ।
इओ य से गोसालगे मंखलिपुत्ते ममं तंतुवायसालाए अपिच्छमाणे तं सव्वं नियभंडोवगरणं माहणाणं दाऊण सिरं मुंडावित्ता ममं गवेसमाणे कोल्लागसन्निवेसं समागए ।
१. ला. व्याहिणीकाउं ॥ २. ला. तस्स एयमेहं ॥