________________
३५
मूलशुद्धिप्रकरणम्-द्वितीयो भागः वीइक्वंताणं पसूया दारयं, अवि य -
सुपसत्थलक्खणधरं माणुम्माणप्पमाणपडिपुण्णं । ससिसरिसकंतिकलियं पसवइ सा दारयं रुइरं ॥५६॥ वत्ते पसूइकम्मे बारसमदिणम्मि तस्स तुढेहिं । अम्मा-पिईहिं विहियं गुणनिप्पण्णं इमं नामं ॥५७॥ जम्हा गोसालाए जाओ अम्हाण दारओ एसो । गोसालगा त्ति तम्हा नामं एयस्स होउ त्ति ॥५८॥ परिवडतो कमसो जाओ एसो य अट्ठवारिसिओ । सिक्खाविओ य पिउणा साइसयं निययसिप्पं तं ॥५९॥ उम्मुक्कबालभावो संपत्तो जोव्वणम्मि नियफलयं । पडिचक्कं काऊणं गामं गामेण परिभमइ ॥६०॥
एत्तो य अहयं गोयमा? तीसं वासाइं गिहवासे वसित्ता अम्मा-पिईहिं देवलोगं गएहिं लोगंतियदेवेहिं पडिबोहिओ गहियतित्थयरलिंगो पव्वइओ । तओऽहं पढमं वासं अद्धमासं अद्धमासेणं खममाणो तावसासमे पढमपक्खखमणं काऊण अट्ठियगामं गओ । दोच्चे य वासे मासं मासेण खममाणो रायगिहनगरनालंदाबाहरिया तंतुवायसालाए ठिओ । तओ तत्थ अहं मासाओ मासाओ पारणयं करेमि ।
इओ य सो गोसालगो मंखफलगहत्थगओ गामाणुगामं अडमाणो तत्थेव रायगिहे नगरे समागओ । तत्थेव नालंदाए तहिं चेव तंतुवायसालाए भंडनिक्खेवं करेइ । अण्णत्थ वरिसाकालपाउग्गमुवस्सयमलभमाणो तत्थेव तंतुवायसालेगमदेसम्मिथक्को ।
एत्तो य अहं पढममासक्खमणपारणए, पविट्ठो रायगिहं । तत्थ वि उच्च-नीयमज्झिमकुलेसु परिभमंतो पत्तो विजयस्स गाहावइस्स गिहं । सो वि ममं दट्टण भत्तिब्भरनिब्भरो अब्भुट्ठिओ, अवि य -
दळूण ममं इंतं भत्तिवसुल्लसियबहलरोमंचो । सहस च्चिय अब्भुट्टइ मुयइ तओ पाउयाजुयलं ॥६१॥ अणुगच्छिऊण सत्तट्ठपयकमे तिप्पयक्खिणं काउं । भत्तीए वंदित्ता जाइ तओ रसवईगेहे ॥६२॥
१. ला. एस ॥ २. ला. दियलोगं ॥