SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः धण-धण्ण-रिद्धिपउरो गो-महिसिसमाउलो परमरम्मो । उच्छु-जव-सालिकलिओ सर-वावी-कूव-सरिजुत्तो ॥४९॥ तत्थ णं गोबहुले णामं माहणे परिवसइ, जो यरिद्धीए वेसमणो गोहणबाहुल्लयाएं कुचियण्णो। धण्णेण तिलयसेट्ठी सव्वत्थ वि सो अपरिपूओ ॥५०॥ वेयचउक्कविहण्णू सडंगवी धम्मसत्थपारगओ । मीमंस-नायवित्थर-पुराणमाईसु सुवियड्डो ॥५१॥ तेणं गोबहलेणं बंभणेणं तत्थ सरवणे सन्निवेसे एगा अइमहंती गोसाला कारिया, अवि य थंभसयसन्निविट्ठा समत्थजण-गोरुयाण आवासा । जत्थ निवसंति ताइं सीया-ऽऽयवभयविमुक्काई ॥५२॥ एत्तो य अत्थि नियसिप्पकलाकुसलो मंखली नाम मंखो, जो यदंसेइ सयललोयाण निययवावांरवावडमणाण । चित्तं कम्मविवागं लोभेणं अत्थलाभस्स ॥५३॥ तस्स य मंखलिस्स मंखस्स अत्थि भद्दा नामं भारिया, जा यसुकुमालपाणि-पाया लक्खण-वंजणगुणेहिं संपण्णा । लावण्ण-रूव-जोव्वणपगरिसकलिया पियाऽऽलावा ॥५४॥ सा य अण्णया कयाई तेणं नियपइणा सह विसयसुह-मणुहवंती जाया आवण्णसत्ता, अवि य गव्मभरनीसहंगी आपंडुकवोलसामथणवट्ठा । । परियत्तियलावण्णा कमसो अन्न व्व सा जाया ॥५५॥ सो य तीए सह गामाओ गामं नगराओ नगरं मंखफलयहत्थगओ परिभमंतो समागओ तं सरवणं सन्निवेसं कओ य तेण तीए गोसालाए एगत्थपएसे भंडनिक्खेवो मग्गिओ य तेण सव्वत्थ वि सन्निवेसे वरिसायालपाउग्गो उवस्सओ । जाव य न लद्धो ताव तत्थेव ठिओ । तत्थ य सा भद्दा नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण राइंदियाणं १. ला. गामाणुगामं ॥ २. सं.वा.स. “से भज्जनि॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy