________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
धण-धण्ण-रिद्धिपउरो गो-महिसिसमाउलो परमरम्मो ।
उच्छु-जव-सालिकलिओ सर-वावी-कूव-सरिजुत्तो ॥४९॥ तत्थ णं गोबहुले णामं माहणे परिवसइ, जो यरिद्धीए वेसमणो गोहणबाहुल्लयाएं कुचियण्णो। धण्णेण तिलयसेट्ठी सव्वत्थ वि सो अपरिपूओ ॥५०॥ वेयचउक्कविहण्णू सडंगवी धम्मसत्थपारगओ । मीमंस-नायवित्थर-पुराणमाईसु सुवियड्डो ॥५१॥
तेणं गोबहलेणं बंभणेणं तत्थ सरवणे सन्निवेसे एगा अइमहंती गोसाला कारिया, अवि य
थंभसयसन्निविट्ठा समत्थजण-गोरुयाण आवासा ।
जत्थ निवसंति ताइं सीया-ऽऽयवभयविमुक्काई ॥५२॥ एत्तो य अत्थि नियसिप्पकलाकुसलो मंखली नाम मंखो, जो यदंसेइ सयललोयाण निययवावांरवावडमणाण ।
चित्तं कम्मविवागं लोभेणं अत्थलाभस्स ॥५३॥ तस्स य मंखलिस्स मंखस्स अत्थि भद्दा नामं भारिया, जा यसुकुमालपाणि-पाया लक्खण-वंजणगुणेहिं संपण्णा । लावण्ण-रूव-जोव्वणपगरिसकलिया पियाऽऽलावा ॥५४॥
सा य अण्णया कयाई तेणं नियपइणा सह विसयसुह-मणुहवंती जाया आवण्णसत्ता, अवि य
गव्मभरनीसहंगी आपंडुकवोलसामथणवट्ठा । ।
परियत्तियलावण्णा कमसो अन्न व्व सा जाया ॥५५॥
सो य तीए सह गामाओ गामं नगराओ नगरं मंखफलयहत्थगओ परिभमंतो समागओ तं सरवणं सन्निवेसं कओ य तेण तीए गोसालाए एगत्थपएसे भंडनिक्खेवो मग्गिओ य तेण सव्वत्थ वि सन्निवेसे वरिसायालपाउग्गो उवस्सओ । जाव य न लद्धो ताव तत्थेव ठिओ । तत्थ य सा भद्दा नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण राइंदियाणं
१. ला. गामाणुगामं ॥ २. सं.वा.स. “से भज्जनि॥