________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
पडिया तो खयं तीए नीओ सो मुक्खसेहरो । मरित्ता सत्तमी उ महीए उववण्णओ ॥३७॥ सम्मत्त - सुयनाणाणं सासणस्स तहेव य । पडिणीयाइदोसेणं तया सो गोयमीसरो ॥३८॥ तत्थतं दारुणं दुक्खं भुंजित्ता सो निरंतरं । इहागओ समुद्दम्मि महामच्छो भवेत्तु णं ॥ ३९ ॥ पुणो वि सत्तमा उ तेत्तीसंसागरोवमे । दुस्सहं दारुणं दुक्खं भोत्तूणेह समागओ ||४०|| पक्खिजाईए संजाओ कागत्ताए सुकुच्छिओ । तओ वि पढमं गंतुं उव्वट्टित्ता समागओ ॥४१॥ दुसाणो भवित्ता णं पत्तो पढमियं पुणो । उव्वट्टित्ता तओ एत्थं खरो होउं पुणो मओ ॥४२॥
संजाओ रासहत्ताए छब्भवे य निरंतरं । ताहे माणुस्सजाईए समुप्पेण्णो पुणो मओ ॥४३॥
पुण माणुसजाई जाओ वणचरो इमो । तओ विमरिडं जाओ मज्जारो अइकूओ ||४४ |
तओ वि नरयं गंतुं उप्पण्णो चक्कियत्तणे । तत्तो कुट्ठी भवेऊणं बहुदुक्खऽद्दिओ ओ ॥४५॥ किमीहिं खज्जमाणस्स पंचासं वरिसाणिउ । जाऽकामनिज्जरा जाया तीए देवत्तणं गओ ||४६ ||
ओहं नसतं लद्धूणं सत्तमिंगओ । तिरिक्ख - नरएसेवं कुनरेसुं च गोयमा ॥४७॥
बहुं कालं भमित्ताणं एस स च्चेव ईसरो । संपइ गोसालगो जाओ अओ उड्डुं कहेमहं ॥ ४८ ॥
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे सरवणे नाम सन्निवेसे, अवि य
१. ला. 'णीयत्तदो' ॥ २. ला. 'प्यण्णो तओ मओ ॥
मूल. २-५
-
३३