________________
३०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः एत्थंतरम्मि य सुराऽसुर-किन्नरोरग-विज्जाहर-विसरवंदिज्जमाणचरणारविंदजुयलो चोद्दसमहासमणसहस्ससंपरिखुडो समोसढो भयवं वद्धमाणसामी तित्थयरो, तओ तस्स वंदणत्थं निग्गया राईसर-तलवर-माडंबिय-कोडंबिय-सेट्ठि-सत्थवाह-गणग-दोवारिंग-मंतिमहामंतिपमुहा समत्थपरिसा । धम्मकहावसाणे य जहागयं पडिगया ।
भगवओ य जेटे अंतेवासी इंदभूईनामं अणगारे छटुक्खमणपारणए समणं भगवं महावीरं वंदित्ता एवं वयासी-'इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे सावत्थीए भिक्खायरियं गमित्तए' । 'अहासुहं देवाणुप्पिय' त्ति भगवया अब्भणुण्णाए सावत्थि पविसइ । तत्थ य उच्च-नीय-मज्झिमकुलेसु समुयाणं हिंडमाणे बहुजणसई निसामेइ जहा णं 'देवाणुप्पिया ! गोसाले जिणे अरिहा केवली' । तं च सोऊणं भगवं गोयमे समणस्स भगवओ महावीरस्स अंतियं समागंतूण भत्त-पाणयमालोएइ पारेइ य । पुणो चरिमपोरिसीवक्खाणम्मि सुस्सूसमाणे निसम्ममाणे पुच्छइ-'इच्छामि णं भंते ? गोसालगस्स उप्पत्तिं निसामित्तए' । तए णं समणे भगवं महावीरे गोयमाइपरिसाए गोसालस्स उप्पत्तिं कहेइ, अवि य
"जंबुद्दीवे इहं चेव भारहद्धम्मि गोयमा ? । अण्णचउवीसियाए उ आइतित्थंकरे जया ॥४॥ विहीए निव्वुडे तम्मि महिमत्थं सुराऽसुरे । आवंते उप्पयंते य दटुं पच्चंतवासिओ ॥५॥ अहो ? अच्छेरयं अज्जं मच्चलोयम्मि दीसई । इंदयालमिवाऽपुव्वं न दिटुं कत्थई पुणो ॥६॥ इईहापोहजुत्तो उ पुव्वजोई सरित्तु य । मोहं गंतुं खणेणं तो मारुयाऽऽसासिओ तओ ॥७॥ छिण्णपत्तं व कंपंतो निदिउं गरहिउँ चिरं । अत्ताणं गोयमा ? धीरो सामण्णं घेत्तुमुज्जओ ॥८॥ सो पंचमुट्ठियं लोयं जावाऽऽढवइ महायसो । भत्तीए देवया तस्स ताव वेसं समप्पई ॥९॥ उग्गं तवं तवंतस्स तस्स दळूण ईसरो ।
लोयं पूर्व करेमाणं उवगंतूण पुच्छइ ॥१०॥ १. सं.वा.सु. 'हरतियसविसर' ॥ २. ला. 'गणनायग-दो ॥ ३. ला. लगस्स |