SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः प्रलम्बः, बहुदुःखावहः अनेकाशर्मकृत्, गोशाल-सङ्गमकयोरिव= भगवच्छिष्याऽऽभासमहोपसर्गकृत्सुरयोरिव, दुरन्तः दुष्टान्तः, भवसागरः संसारसमुद्रो जायत इति श्लोकाक्षरार्थः ॥१२८॥ भावार्थस्तु कथानकाभ्यामवसेयस्ते चेमे [३६ गोशालकाख्यानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे सावत्थी नाम नयरी । तीसे य उत्तरपुरत्थिमे दिसीभागे कोट्ठए नाम उज्जाणे पन्नत्ते । तत्थ य सावत्थीए अत्थि हालाहला नाम कुंभयारी, पभूयधणधण्णसमिद्धिसमद्धासिया । तीसे य कुंभकारावणंसि गोशाले नामं मंखलिपुत्ते आजीवियसंघपरिवुडे चउवीसवासपरियाए आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । अण्णया य कयाइ छ दिसाचरा अंतियं पाउब्भवित्था, तं जहा-सोणे, कणंदे, कणियारे अच्छिद्दे, अग्गिवेसायणे, अज्जुणे, गोयमपुत्ते । ते य अट्ठविहमहानिमित्त जाणया, तद्यथा अङ्गं स्वप्नं स्वरं भौमं व्यञ्जनं लक्षणं तथा । उत्पातमन्तरीक्षं च निमित्तं त्वष्टधा स्मृतम् ॥३४२।। सो य गोशालगो तेसि निमित्तबलेणं सव्वजीवाणं इमाई वागरणाई वागरेइ, तं जहालाभं अलाभं सुहं दुक्खं गेमणमागमणं जीवियं मरणं । तए णं से गोसालगे मंखलिपुत्ते आजीविए अटुंगमहानिमित्तस्स उल्लोयमेत्त- विण्णाणेणं सावत्थीए नयरीए अजिणे जिणप्पलावी, अकेवली केवलिप्पलावी, अप्पणो जिणसदं पयासेमाणे विहरइ । तओ सावत्थीजणो सिंघाडग-तिग-चउक्क-चच्चर-चउ-मुह-महापह-पहेसु अण्णोण्णमेवमाइक्खइ, अवि य - 'धण्णा कयपुण्णा मो गोसालो जेण मंखलीपुत्तो । अरिहा जिणे महप्पा विहरइ एत्थेव नयरीए ॥१॥ ता तस्स वंदणेणं पूयप्पायं करेमु अप्पाणं । जम्हा जिणिदवंदणमसंखदुक्खक्खयं कुणइ ॥२॥ ता तूरह भो ! तुरियं जेणं वच्चामु तस्स पासम्मि । तम्मुहनिहित्तनयणा सुणेमु तब्भासियं धम्मं ॥३॥ १. ला. कार्थः ॥ २. ला. सेणे, कुणं दे ॥ ३. सं.वा.सु. गोमपुत्ते ॥ ४. सं.वा.सु. निमित्तमाष्टकं स्मृ || ५. सं.वा.सु. गमणाग ॥ ६. ला. गोसाले ॥ ७. सं.वा.स. `त्ते अ ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy