________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
तस्स य वंसे जाओ सगडालमहामई सुविक्खाओ । तस्सेस थूलभद्दो पुत्तो' इच्चाइयं सव्वं ॥ १७७৷৷
हिजा निययथुई तं सोऊणं इमो वि संभंतो । जंपइ जोडियहत्थो भत्तिब्भरनिब्भरो धणियं ॥१७८॥ सो धण्णो तस्स नमो दासो हं तस्स संजमधरस्स । अद्धच्छिऽपिच्छिरीओ जस्स न हियए खुडक्कंति ॥ १७९ ॥ एत्थंतरम्मि तीए संविग्गं जाणिऊण तह विहिया । धम्मका जह एसो पडिबुद्धो सुद्धजिणधम्मे ॥ १८० ॥ तं पडिबुद्धं नाउं कहिओ सव्वो वि निययवुत्तंतो । नियमग्गहणाईओ तं सोउं सो वि पडिभण ॥ १८१ ॥ 'उद्धरिओ हं तुमए भद्दे ? भवसायरम्मि निवडंतो । गिहामि अहं दिक्खं तुमं पि पालेहि नियनियमं ॥१८२॥ गंतूण गुरुसमीवे पव्वज्जं गिण्हिऊण अंइदुसहं । विहरइ गुरूहिं समयं इयरा वि य कुणइ जिणधम्मं ॥१८३॥ भयवं पि थूलभद्दो पालइ जा निक्कलंकसामण्णं । ता अण्णया कयाई संजाओ गरुयदुक्कालो ॥ १८४॥ बारहवरिसपमाणो तत्थ य गंतूण उयहितीरम्मि । सव्वे विठिया समणा, पुणरवि वित्ते इहं पत्ता ॥ १८५ ॥ वीसरियं सव्वसुयं अगुणिज्जंतं तर्हि दुकालम्मि । पुणरवि संघेण कओ समवाओ कुसुमनयरम्मि ॥ १८६॥ अंगं अज्झयणं वा उद्देसो जस्स किं पि जं असि । तं घेत्तूणं संघो मेलइ इक्कारसंगाई ॥१८७॥ नत्थि त्ति दिट्टिवाओ परिभावेंतेहिं तस्स कज्जम्मि । नाओ य भद्दबाहू चोद्दसपुव्वी समत्थि त्ति ॥१८८॥ तो तस्साऽऽणयणत्थं पत्तो संघाडगो तर्हि पहिओ । वंदित्ता विण्णवई 'संघो आणवइ पत्तो ति ॥ १८९ ॥
१. ला. विना अकलंकं ॥ २. "समस्ति" इत्यर्थः ॥
२३