SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८६ मूलशुद्धिप्रकरणम्-द्वितीयोभाग: कंठग्गयपाणा सा जाया अच्वंतदुब्बलसरीरा । चिंतावण्णा चिट्ठइ, तं दर्दू भणइ सहदेवो ॥२३॥ 'कि तुह पिए ! न पुज्जइ, संजाया एरिसा सरीरेण' । भणइ इमा "मह पिययम !, मणम्मि नणु डोहलो गरुओ ॥२४॥ जाओ गब्भवसेणं जइ किर मज्जामि नम्मयासलिले । तुमए सह" तो एसो आसासिय कुणइ सामग्गि ॥२५॥ बहुवणिउत्तसमेओ गिण्हिय नाणाविहाइं पणियाई । काऊण महासत्थं चलिओ अह सोहणदिणम्मि ॥२६॥ अणवरयपयाणेहिं वियरतो अत्थवित्थरं पत्तो । नम्मयनईए तीरे आवासइ सोहणपएसे ॥२७॥ दट्ठणं नम्मयं तो बहुतरलतरंगरेहिरावत्तं । अइगरुयविभूईए पिएण सह मज्जणं कुणइ ॥२८॥ संपुण्णे डोहलए तत्थेव य नम्मयापुरं नाम । रम्मनयरं निवेसिय कारावइ वरजिणाययणं ॥२९॥ ता सोउं सव्वत्तो आगच्छइ तत्थ भूरिवणिलोगो । जायइ य महालाभो पसिद्धमेवं पुरं जायं ॥३०॥ अह सुंदरी वि तत्थेव वरपुरे नियगिहे निवसमाणी। पसवइ पसत्थदिवसे वरकण्णं तीए सहदेवो ॥३१॥ कारइ वद्धावणयं परितुट्ठो जेट्टपुत्तजम्मे व । विहियं च तीए नामं जह नम्मयसुंदरी एसा ॥३२॥ कमसो परिवडती जाया नीसेसवरकलाकुसला । सरमंडलं च सव्वं, विण्णायं अह विसेसेण ॥३३॥ पत्ता य जोव्वणं सा असेसतरुणयणमणविमोहणयं । तत्तो परा पसिद्धी संजाया तीए सव्वत्थ ॥३४॥ सोऊण तीए रूवं सिरिदत्ता दुक्खिया विचितेइ । 'कह मह पुत्तस्स इमा होही भज्जा वरा कण्णा ? ॥३५॥ १. ला. 'मेयं ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy