________________
२८५
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
'का मित्त ! इमा कण्णा' पुढे सो कहइ तस्सरूवं तु । तत्तो तल्लोहेणं, गच्छइ सो सूरिपासम्मि ॥१०॥ जाओ य कवडसड्डो, जिर्णमुणिपूयाइएसु बहुदव्वं । वियरइ अहवा पुरिसो रागंधो किं च न हु कुज्जा ? ॥११॥ तो दटुं तच्चरियं, अच्चत्थं रंजिओ उसभसेणो । सयमेव देइ कण्णं, वीवाहं कुणइ रिद्धीए ॥१२॥ भुंजंतो वरभोए चिट्ठइ जा तत्थ रुद्ददत्तो सो । ता पिउणा से लेहो, आहवणत्थं तु पट्टविओ ॥१३॥ तब्भावत्थं नाउं, ससुराओ मोइऊण अप्पाणं । सिरिदत्ताए सहिओ, संपत्तो कूववंद्रम्मि ॥१४॥ अभिनंदिओ य पिइमाइएहिं चिट्ठइ तहिं सुहेणेसो । कवडगहिय त्ति दूरंदूरेणं मुयइ जिणधम्मं ॥१५॥ सिरिदत्ता वि हु मिच्छत्तसंगदोसेण दूसिया अहियं । मोत्तूणं जिणधम्म, धणियं निद्धंधसा जाया ॥१६॥ . तं नाउं जणएहिं वि, आलावाई विवज्जियं सव्वं । जोयणदुगमित्तं पि हु संजायं जलहिपारं व ॥१७|| मयमत्ताणं ताणं, विसयपसत्ताण अन्नया जाओ । सिरिदत्ताए पुत्तो, रूवेणं सुरकुमारो व्व ॥१८॥ तस्स महेसरदत्तो ठवियं नामं गुरूहि समयम्मि । कालेण परिणयकलो उद्दामं जोव्वणं पत्तो ॥१९॥ एत्तो य वड्डमाणे पुरम्मि सिरिदत्तजे? भाउस्स । सहदेवस्स उ भज्जा संदरिनामा अणन्नसमा ॥२०॥ जिणधम्मरया निच्चं भुजंती नियपियेण सह भोए । गब्भवई संजाया उप्पज्जइ डोहलो तत्तो ॥२१॥ 'जाणामि जइ पिएणं समयं मज्जामि नम्मयासलिले । बहुपरिवारसमग्गा' तम्मि अपुज्जंतए तत्तो ॥२२॥
१. ला. जिण-गुरुपू ॥