________________
२८४
एवं सा सव्वाण वि, देवयभूया निएण सह पइणा । धम्माणुट्ठाणरया, भुंजइ सव्वुत्तमे भोगे ॥६२॥ एवं इमा सुभद्दा, महासई पायडा तिलोगम्मि । तह सव्वसावियाणं, उवमट्ठाणम्मि जा जाया ||६३ || सुभद्राख्यानकं समाप्तम् ॥५३॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
सुलसाख्यानकं तु प्रागुक्तमेव, आदिशब्दसूचितकथानकेषु तु तावद नर्मदासुन्दरी - कथानकमाख्यायते
[ ५४. नर्मदासुन्दरीकथानकम् ]
एत्थेव जंबुदीवे, दीवे भरहद्धमज्झखंडम्मि । अत्थि गुणाण निवासं, वरनयरं वडमाणं ति ॥१॥ तस्स पहू सिरिमोरियवंसप्पभवो कुणालअंगरुहो । तिक्खंडपुहइसामी, अत्थि निवो संपई नाम ||२|| अन्नो वि तत्थ नीसेसगुणमओ उसभसेणसत्थाहो । अत्थि जिणधम्मनिरओ, वीरमई तस्स वरभज्जा ॥३॥ तीसे य दुण्णि पुत्ता, सहदेवो तह य वीरदासो त्ति । सिरिदत्ता वि य धूया, पभूयनारीयणपहाणा ॥४॥ तीसे य रूवजोव्वणलुद्धा वरया अयंति रिद्धिजुया । न य देइ ताण जणओ, मिच्छादिट्टि ति काऊणं ॥५॥
भणइ 'दरिद्दजुओ वि हु रूवविहीणो षि जिणवरमयम्मि । जो होही निक्कंपो, दायव्वा तस्स मे एसा ||६|| ऐयं सुणिय पइण्णं, समागओ कूववंदनयराओ । नामेण रुद्ददत्तो, महेसरो तत्थ सत्थेण ॥७॥ अह संकामिय भंडं, नियमित्तकुबेरदत्तगेहम्मि । तव्वीहीए निव्विट्ठो जावऽच्छइ ताव नयरपहे ॥८॥ निययसहीयणजुत्तं निग्गच्छंतं निएइ सिरिदत्तं । तं दट्ठूणं एसो विद्धो मयणस्स बाणेहिं ॥९॥ १. सं. वा. सु. मिच्छावाइ ति ॥ २. ला. एवं ॥