SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८७ मूलशुद्धिप्रकरणम्-द्वितीयो भागः हा हा ! अहं अपुण्णा विवज्जिया जा समत्थसयहिं । अहवा कित्तियमेत्तं एवं परिचत्तधम्माए ? ॥३६॥ आलावो वि हु जेहिं परिचत्तो ते कहं महं कण्णं । दिति ?" इय माणसेणं दुक्खेणं रोवए एसा ॥३७॥ तं दट्ठणं भत्ता पुच्छइ "किं पिययमे ! तुहं दुक्खं । साहीणे वि मम म्मी ? भणसु तयं जेण अवणेमि" ॥३८॥ तो सा कहेइ सव्वं तं सोऊणं पयंपई पुत्तो। "ताय ! विसज्जेह ममं, जेणाऽहं तत्थ वच्चामि ॥३९॥ विणयाइएहि सव्वे आराहित्ता मए इमा कण्णा । परिणेयव्वाऽवस्सं कायव्वो जणणिसंतोसो" ॥४०॥ तो विविहपणियभंडेहिं पूरियं अइमहंतयं सत्थं । काऊणं जणएणं विसज्जिओ नम्मयानयरे ॥४१॥ पत्तो य तत्थ बाहिं सत्थस्स निवेसणं करेऊणं । मायामहस्स गेहं पविसइ सुपसत्थदियहम्मि ॥४२॥ मायामहमाईए सयणे दट्टण हरसिओ धणियं । गेहागयंति लोगट्ठिईइ गोरखए इयरे हिं ॥४३॥ विणयाइएहिं सव्वे तत्थ व संतोऽणुरंजए एसो । मग्गइ य आयरेणं तं कण्णं ते वि नो तस्स ॥४४॥ दिति तओ तेण इमे, अच्वत्थं जाइया ततो ते वि । कारविय विविह सवहे दिति तयं अन्नदियहम्मि ॥४५॥ जाए धम्मवियारे कण्णावयणेहिं सो हु पडिबुद्धो । सद्धम्मभावियमई जातो अह सावगो परमो ॥४६॥ तो तुट्ठा जणयाई पाणिग्गहणं विहीए कारेंति । भुंजइ विसिट्ठभोए तीए समं धम्मकयचित्तो ॥४७॥ केणइ कालेण तओ नियनयरं जाइ नम्मयासहिओ । जणयाई पडिवत्तीपुव्वं पविसरइ नियगेहे ॥४८॥ १. सं.वा.सु. वि पइम्मि ॥ २. ला. विसज्जेहि ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy