________________
२७४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः सो पुण महाणुभावो जह जह सा कुणइ विविहउवसग्गं । तह तह धम्मज्झाणे अहिययरं निच्चलो होइ ॥४५॥ चितेइ य 'जइ कह वि हु उवसग्गाओ इमाओ छुट्टेमि । तो पारेमि अहऽण्णह एयं चिय अणसणं मज्झ' ॥४६॥ रुसिऊण ततो देवी भणइ य "भो ! जइ न कुणसि मह वयणं । तो नत्थि तुज्झ जीयं किं बहुणा एत्थ भणिएण ? ॥४७॥ ता कुणसु मज्झ वयणं निविण्णो जइ न निययजीवस्स" । इय भणिओ वि हु एवं धम्मज्झाणं समारुहइ ॥४८॥ इय नीसेसं रयणि कयत्थिओ ताव जाव न हु खुहिओ । दहूँ पभायसमयं दारइ नक्खेहि अप्पाणं ॥४९॥ पोक्करइ य 'दे धावह धावह एसो अणारिओ पुरिसो । मज्झ बलामोडीए खंडेउं इच्छए सीलं' ॥५०॥ तं सोउं पाहरिया धावित्ता जाव जंति तं देसं ।
काउस्सग्गेण ठियं पेच्छंति सुदंसणं ताव ॥५१॥
तओ 'असंभवणीयमेयं' ति मण्णमाणेहिं तेहिं वि निवेइयं नरवइणो । सो वि संभंतो झ त्ति समागतो । पुच्छिया सा 'देवि ! यं ?' किमे ति । तीए भणियं "नाह ! सुणेहि, ठियाऽहंजाव तुब्भे विण्णविऊण सरीरकारणेणमित्येव ताव कोवि अप्पतक्किओ चेव समागओ एसो, भणिया य अहमणेण बहुप्पयारं । तओ भणियं मए 'मूढ ! किमेयं पि तए न सुयं पढिज्जमाणं, अवि य
सीहह केसर सइहि थण, करि आउहु सुहडाहं ।
मणि मत्थइ दव्वीकरहं, नवि घेप्पइ अमुयाहं ॥५२॥
तओ मए जाव एवं निब्भच्छिओ तावबलामोडी कुणंतस्संमए धाहावियं । ततो राइणा वि 'न मियंकबिंबाओ अंगारखुट्ठीओ पडंति' त्ति सुदंसणाओ तमसंभावयतेण पुच्छिओसायरं जहा 'फुडं साहसु को एत्थ परमत्थो' ? तओ देवीए अणुकंपट्ठयाए न किं पि जंपियमणेण । एवं च पुणो पुणो पुच्छिज्जमाणो वि न कि पि जंपइ तओ 'एयं पि संभवइ' त्ति मण्णमाणेण समाणत्तो वज्झो जहा 'पउराणमेयं दोसं निवेइऊण पच्छा एवं विणासेह' । तओ गहिओ सो दंडवासिएहिं, समारोविओ उब्भडरासहं, विलित्तो रत्तचंदणेणं,
१. ला. संभाविज्जइ ति ॥