________________
मूलशुद्धिप्रकरणम्-द्वितीयो भाग:
२७५
चच्चंकिओ तणमसीपुंडएहिं, पक्खित्ता सिरोहराए सरावमाला, कया रत्तकणवीरमुंडमाला, धरिजंतेणं उवरि छित्तरयछत्तेणं, वज्जतेणं खंडपडहएणं भमाडिउमाढत्तो सव्वत्थ नयरिमज्झे, उग्घोसिज्जए एयं जहा
"निसुणंतु सयललोगा जह एसो किर सुदंसणो सेट्ठी । अंतेउरेऽवरद्धो त्ति करिय मारिज्जए एवं ॥५३॥ न य राया जुवराओ य को य अवरज्जई सुणह लोया ! ।
अवरज्झंति नियाई अत्तत्थ इमस्स कम्माई" ॥५४॥ एवं च निग्घोसणं निसामिऊण समत्थलोगो वि भणिउमाढत्तो अवि य
"धी धी न जुत्तमेयं विहियं रण्णा जओ न एयस्स । गंधो वि एत्थ विज्जइ दोसस्स महाणुभावस्स ॥५५॥ अवि चंदमंडलाओ पडंति अंगारखुट्ठिसंघाया ।। नेय सुदंसणसेट्ठी इमाण कम्माण कारि त्ति ॥५६॥
एवं च जंपमाणाणं लोयाणं पत्तो उसभदाससेट्ठिघरदुवारे, दिट्ठो य बहिणिग्गयाए मणोरमाए, चिंतियं च, अवि य
"अहह ! अणज्जो एसो विही जओ मह पइस्स वि इमेण । निद्दोसस्स वि विहिया एवं अइदारुणाऽवत्था ॥५७॥ नूणं भवंतरकयं इमस्स कम्मं उवट्ठियं किंचि । अकलंकस्स वि जेणं समागया आवया एसा ॥५८॥ राग-द्दोसवसगया जीवा असुहेहिं करणजोगेहिं । बंधंति कम्मजालं जमिहाऽसुहलेसजोगेण ॥५९॥ पाविति नियमसो च्चिय तस्सुदएणं निकाइयस्स पुरा । गरुयं विवायदुक्खं पमायरहिया वि निच्चं पि ॥६०॥ अइसयनाणी वि दढं साइसयं वरतवं तवंता वि । साइसयलद्धिया वि ये छुट्टति न पावकम्माओ ॥६१॥ गुरुयरपरक्कम्मा वि हु निम्मलवरसत्तसाहसधणा वि । हम्मन्ति अणेगे च्चिय कम्मविवागेण विवसा उ ॥६२।।
१. ला. चच्चक्किओ ॥ २. ला. हु॥ ३. ला. 'वरचंडसासणध ॥