________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
२७३
'किमेयं ?' ति पुच्छियाए भणियमणाए जहा 'अज्ज महादेवी सरीरकारणेणं न उज्जाणं गया तओ मयणाइदेवयाणं घरे चेव पूयं करिस्सइ, एएण कारणेण एसा मयणपडिमा पवेसिज्जइ, एवमण्णाओ वि पडिमाओ पविसिस्सामि' । तेहिं भणियं 'जइ एवं तो दंसेहि एयं पडिमं' । दंसिया य तीए उग्घाडिऊण । तओ विसज्जिया अणेहिं । एवं दुइयवाराए वि । तइयवाराए पुण सुदंसणं गहाय उत्तरिज्ज पच्छाइयं काऊण पविट्ठा । निव्वियप्पेहिं दारवालेहिं न निरुद्धा । समप्पिओ य तीएं अभयाए महादेवीए । सा वि बहुप्पयारं खोभिउं पयत्ता, अवि य
"कुणसु पसायं पिययम ! छलेण आणाविओ तुमं एत्थ । मयणमहागहगहियाइ मज्झ तं होहि वरवेज्जो ॥३५॥
तुह विरहमहोरगदसणगरलवसवेविराइं अंगाई । नियसुरयमंतजावेण ताई मह कुणसु सच्छाई" ॥३६॥
सुदंसणो विविण्णायपरमत्थो काउस्सग्गट्टिओ चेव जाओ सुरसेलो व्व निप्पकंपो । तो पुण वि हाव-भावाइएहि उवसग्गिउं भणइ एसा ।
" किं तुह वएण अहियं होही मम संगमाओ वि ? ||३७||
अणुरतं अइभत्तं सुरयवियङ्कं सुजोव्वणं सुभगं । माणेहि ममं सामिय ! देवाण वि दुल्लहं किमिणो ? ॥३८॥
मह दंसणं पि सुंदर ! सामन्ननरो न पावए कहवि । आलिंगण - सुरयसुहाई सुहय !- सुविणे वि न हुहुंति ॥ ३९ ॥ तुह पुण अणुरत्ताऽहं देमि जहिच्छाए ताइं अणवरयं । ता मा कुणसु विलंबं मन्नसु मह पत्थणं एवं ||४०|| तं सावओ दयालू सुव्वसि ता पसिय कुणसु मह इट्ठ । इयरह महमरणेणं थीवज्झा होहिई तुज्झ" ॥४१॥ एवं पिहु पडिभणिओ सुदंसणो जा न जंपए किंपि । ता कोमलकमलदलोबमेहिं हत्थेहिं फरसे ॥ ४२ ॥ कोमलमुणालदीहरभुयाहि कंठम्म घेतु अइगाढं । उत्तुंगपीणचक्कलथणेहिं पीडेइ वच्छ्यलं ॥४३॥
तह तीए तीस्स विहियाउ सुरयकिरियाउ पावहिययाए । जह लोहमओ वि नरो सहसा परिगलइ किं बहुणा ? ॥४४॥
मूल. २-३५