________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अहवा को जुवईणं पुच्छइ असमंजसाई कज्जाई । दोसाण आगरोच्चिय जाण सरीरे वसइ कामो ॥२७॥
२७१
मूलं दुच्चरियाणं हवइ य नरयस्स वत्तिणी विउला । मोक्खस्स परमविग्धं वज्जेयव्वा सया नारी ॥२८॥ ता कह मणयं छलिओ अज्ज अहं तीए पावकम्माए । अहवा किं एएणं ? कज्जे च्चिय निच्छयं कुणिमो ॥ २९ ॥
ता सव्वहा एस निच्छओ जमज्जप्पभिदं एगागिणा परगेहे न गंतव्व" मेवं निच्छयं काऊण जाओ संधम्मकम्मुज्जओ ।
अण्णया कयाई समागओ इंदमहूसवो । तत्थ य कीलानिमित्तं सुदंसणकविलसमण्णिओ सुपरजणवओ निग्गओ राया उज्जाणसिरिमणु भविउं । एत्तो य राइणो दहिवाहणस्स अग्गमहिसी अभया नाम तीए कविलाए सह महरिहजंपाणारूढा रायाणमणुगच्छइ । सुदंसणपिययमा वि मणोरमा छहिं पुत्तेहिं परिवारिया रोहिणी व्व तारयाणुगया पहाणजंपाणारूढा विणिग्गया । तं च दट्ठूण पुच्छियं कविलाए 'सामिणि ! का एसा ? सयलवणराईणं पिव कप्पलया नियसोहासमुदएणं सव्वमभिभवंती गच्छइ' ? देवीए जंपियं 'हला ? जगविक्खाया वि किं तए न नाया एसा सुदंसण - पिययमा ? तओ कविलाए भणियं 'जइ एसा सुदंसणपिययमा ता अहो ! निउणत्तणमेईए जमेत्तियाणि पुत्तभंडाणि ★ उप्पाइयाणि' । देवीए लवियं किमित्थनिउणत्तणं जं नियपियपसोयसंपत्तसुरयसुहाए अक्खश्रवायाए ( ? ) समुप्पज्जंति पुत्तभंडाणि । कविलाए जंपियं ‘अत्थि एवं, परमेस सुदंसणो पंडगो' देवीए जंपियं 'कहमेयं तए नायं' तीए भणियं 'विण्णासिओ सो मए इमिणा य वृत्तंतेण । अभयाए भणियं 'जइ एवं ता वंचियाऽसि तुमं वराई डोड्डिणी कामसत्थबाहिरत्ति काउं, जओ सो पंडगो परित्थीणं, न पुण सकलत्ताणं' । तओ कविलाए सविलक्खाए हसिऊण जंपियं 'जइ अहं कामसत्थबाहिरा वंचिया तो तुमए कामसत्थनिम्माया को अइसओ कओ' ? अभयाए भणियं 'किमित्थ चोज्जं जमहमइसयं करेमि । कविलाए भणियं 'देवि ! अइसोहग्गगारवो वि न कायव्वो' । अभयाए भणियं 'करेइ सो जस्स नियसामत्थमत्थि' । कविलाए भणियं 'जाणामि तुज्झ सामत्थं जइ एयं चेव सुदंसणं रामेसि' । देवीए भणियं " हला !
जइ नवि रामेमि इमं तो काउं इत्थिभावविणिवित्तिं । जावज्जीवं पि अहं पविसामि हुयासणं दित्तं" ॥३०॥
१. ला. सद्धम्म° ॥ २. ★★ एतच्चिह्नद्वयमध्यगः पाठो ला. संज्ञकप्रतावेवोपलब्धः ॥