________________
२७०
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
अहवा वि गुणमओ च्चिय सो सव्वो निम्मिओ पयावइणा । अम्हारिसेहिं कत्तो वणिज्जइ मंदबुद्धीहिं" ॥२२॥
एवं च तीए तग्गुणवण्णणं सोऊण संजाओ परोक्खाणुरागो चितए पइदिणं तस्संगमोवायं ।
अण्णदिणम्मि य गओ कविलो रायाएसेण गामंतरं । तओ गया कविला सुदंसणपासं । कवडेण य भणियं जहा 'अज्ज ! तुह मित्तस्स गरुयं सरीरकारणं तेण कारणेण न तुह समीवमागओ, न तुमए विरहिओ खणं पि धिरं लहइ, अओ तुह हक्कारणत्थं अहं पेसिया, ता सिग्घमागच्छाहि' । सुदंसणो वि 'न मए नायं सरीरकारणं' ति भणंतो ससंभममुट्ठिऊण गओ तीए चेव सह तग्गेहं । भणिया य सा 'कत्थ कइलो' ? तीए भणियमब्भंतरे । निव्वियप्पो य पविट्ठो । पुणो वि पुच्छियं 'कत्थ कविलो' ? तीए भणियमब्भंतररे । तत्थ वि पविट्ठो । अपिच्छंतेण य पुणो वि पुच्छियं 'कत्थ कविलो' ? तओ तीए दुवारं रुंभिऊण उत्तरिज्जपच्छाइए वि मयणुक्कोयणनियसरीरावयवे ईसि पयडिऊण पच्छायंतीए दढबंधं नीवीबंधं सिढिलिऊण पुणो वि संजमयंतीए तारतरलसकडक्खविक्खेव- दिट्ठिच्छोहे पयच्छंतीए भणियमणाए, जहा 'नत्थित्थ कविलो किं च तेण ?, कविलाए चेव पढमं पडिजागरणं करेहि' । सुदंसणेण भणियं 'किं कविलाए पडिजागरियव्वं' ? तीए भणियं, अवि य
"जप्पभिई सुहय ! तुहं कविलेणं साहिया गुणा मज्झ । तप्प भई चेव ममं सरेहिं परिताडइ अणंगो ॥२३॥
एत्तियमेत्तं कालं तुह संगमऊसुया ठिया नाह ? । अज्जं पुण कवडेणं इहाऽऽगओ मज्झ पुण्णेहिं ॥ २४॥ तु विरहतावियाई इमाई अंगाई मज्झ ता सुहय ! । नियसंगमसलिलेणं निव्वावसु करिय कारुण्णं" ॥२५॥
तओ सुदंसणेण गहियपरमत्थेण तत्थुप्पन्नमइमाहप्पदुल्ललियवियक्खणेण सविसायं जंपियं जहा 'भद्दे ! जुत्तमेयं मोहवसयाणं पाणीणं, परं अहं पंडगो पुरिसवेसेणं परावत्तियवेसो लोए चिट्ठामि' तओ तीए विरत्तचित्ताए दुवारं दाऊण भणियं 'जइ एवं तो दुअं निग्गच्छाहि' । निग्गंतूण य गओ सुदंसणो नियगेहं चितिउं च पयत्तो, अवि य
" अहह अहो ! नारीणं अकज्जकरणम्मि उज्जमो अहियं । अविवेयबहुलया वि य साहस - कवडाण खाणित्तं ॥२६॥