________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
"वंदेमि जइ जिणाणं बिंबे काऊण परमसक्कारं । ण्हवण-विलेवण-जत्तामहूसवे जइ य पिच्छामि ॥१५॥ पडिलाभित्ता भत्तीए मुणिवरे जइ नमामि अणवरयं । पूएमि समणसंघं दीणाणं देमि तह दाणं" ॥१६॥ इय एवमाइ उप्पन्नदोहला सा कहेइ सेट्ठिस्स । आणंदमुव्वहंतो सो वि तयं पूरए सव्वं ॥१७॥
एवं च संपुन्नदोहला नवसु मासेसु अद्धट्ठमदिवसाहिएसु विईक्कंतेसु सव्वंग- सुंदराभिरामं सयलजणसुभदंसणीयं पसूया दारयं । वद्धाविओ य सेट्ठी पियंकरियाहिहाणाए दासचेडीए । कयं च सेट्टिणा महावद्धावणयं, अवि य
वज्जंत तूरगहिरं नच्चंतविलासिणीसमूहड्डुं । दिज्जंतविविहदाणं विहियं वद्धावणं परमं ॥१८॥
सेट्ठी वि तस्स नामं विहेइ नीसेससयणपच्चक्खं ।
होउ सुदंसणनामो जणनयणानंदणो जम्हा ॥१९॥
२६९
एवं च कमेण पवड्डमाणो जाओ अट्ठवारिसिओ । गहियाओ य साइसयाओ सयलगुणसमण्णियाओ बाहत्तरिं पि कलाओ । परिणीया य समाणकुल- रूव-जोव्वणगुणसमणिया मणोरमा नाम कुलबालिया । पेच्छए य राया तं महापीईए, किं बहुना सव्वरं पि जायं तम्मयं चेव ।
इओ य अत्थि तीए चेव नयरीए राइणो अब्भरहिओ कविलो नाम पुरोहिओ | य सह सुदंसणस्स परमपीई, पाएण सुदंसणस्स चेव पासे चिट्ठइ । तओ अन्नया पुच्छिओ कविलो कविलाभिहाणाए भारियाए जहा 'सामि ! कत्थ तुमं चिट्ठसि ? निययावस्सयवेलं पि न मुणसि' । तेण भणियं 'भद्दे ! सुदंसणपासे' । तीए भणियं 'को सो सुदंसणो ? तेण भणियं 'किं तए एत्तियं कालं सुदंसणो वि न नाओ ? अहो ! ते विहलं जीवियं' । कविलाए भणियं 'संपयं पि जाणावेहि । कविलेण भणियं "जइ एवं ता सुण, अवि य
रूवेण पंचबाणो तेएण रवी ससि व्व सुहलेसो ।
सूरो सरलो सुभगो पियंवओ पढमआभासी ॥२०॥
किं बहुणा ? एक्केण वि गुणेण अह तेण तिहुयणं विजियं । गुणचूडामणिरयणं अक्खलियं धरइ जं सीलं ॥२१॥
१. ला. अइक्वं ॥