SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः "वंदेमि जइ जिणाणं बिंबे काऊण परमसक्कारं । ण्हवण-विलेवण-जत्तामहूसवे जइ य पिच्छामि ॥१५॥ पडिलाभित्ता भत्तीए मुणिवरे जइ नमामि अणवरयं । पूएमि समणसंघं दीणाणं देमि तह दाणं" ॥१६॥ इय एवमाइ उप्पन्नदोहला सा कहेइ सेट्ठिस्स । आणंदमुव्वहंतो सो वि तयं पूरए सव्वं ॥१७॥ एवं च संपुन्नदोहला नवसु मासेसु अद्धट्ठमदिवसाहिएसु विईक्कंतेसु सव्वंग- सुंदराभिरामं सयलजणसुभदंसणीयं पसूया दारयं । वद्धाविओ य सेट्ठी पियंकरियाहिहाणाए दासचेडीए । कयं च सेट्टिणा महावद्धावणयं, अवि य वज्जंत तूरगहिरं नच्चंतविलासिणीसमूहड्डुं । दिज्जंतविविहदाणं विहियं वद्धावणं परमं ॥१८॥ सेट्ठी वि तस्स नामं विहेइ नीसेससयणपच्चक्खं । होउ सुदंसणनामो जणनयणानंदणो जम्हा ॥१९॥ २६९ एवं च कमेण पवड्डमाणो जाओ अट्ठवारिसिओ । गहियाओ य साइसयाओ सयलगुणसमण्णियाओ बाहत्तरिं पि कलाओ । परिणीया य समाणकुल- रूव-जोव्वणगुणसमणिया मणोरमा नाम कुलबालिया । पेच्छए य राया तं महापीईए, किं बहुना सव्वरं पि जायं तम्मयं चेव । इओ य अत्थि तीए चेव नयरीए राइणो अब्भरहिओ कविलो नाम पुरोहिओ | य सह सुदंसणस्स परमपीई, पाएण सुदंसणस्स चेव पासे चिट्ठइ । तओ अन्नया पुच्छिओ कविलो कविलाभिहाणाए भारियाए जहा 'सामि ! कत्थ तुमं चिट्ठसि ? निययावस्सयवेलं पि न मुणसि' । तेण भणियं 'भद्दे ! सुदंसणपासे' । तीए भणियं 'को सो सुदंसणो ? तेण भणियं 'किं तए एत्तियं कालं सुदंसणो वि न नाओ ? अहो ! ते विहलं जीवियं' । कविलाए भणियं 'संपयं पि जाणावेहि । कविलेण भणियं "जइ एवं ता सुण, अवि य रूवेण पंचबाणो तेएण रवी ससि व्व सुहलेसो । सूरो सरलो सुभगो पियंवओ पढमआभासी ॥२०॥ किं बहुणा ? एक्केण वि गुणेण अह तेण तिहुयणं विजियं । गुणचूडामणिरयणं अक्खलियं धरइ जं सीलं ॥२१॥ १. ला. अइक्वं ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy