SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः भयवं पि थूलभद्दो गंतूण गुरूण पायमूलम्मि । गुरुसक्खियं विहेउं पव्वज्जं पालए उग्गं ॥१००॥ अह अण्णया कयाई जलहरधारानिवायदाणोहो । विज्जुलयकणयमालो गलगज्जियगरुयसद्दालो ॥१०१॥ उग्गयसिलिंधदंतो बहुविहपसरंतवेल्लिकरपसरो । इंदोवयसिंदूरो समागओ पाउसगइंदो ॥१०२।। तो अज्जविजयसंभूयसूरिसीसा कमेण गिण्हंति । नाणाविहे अभिग्गहविसेसए ताण मज्झम्मि ॥१०३।। एक्कोत्थ भणइ साहू 'सीहगुहादारसंठिओ अहयं । चाउम्मासुववासो चिट्ठिस्सामी वयं मज्झ' ॥१०४॥ अण्णो 'दिट्ठीविसविसहरस्स बिलदारविहिय-उरसग्गो । कयभत्तपरिच्चाओ चाउम्मासं गमिस्सामि' ॥१०५॥ अवरो 'कूययमंडुक्कआसणे विहियतणुविउस्सग्गो । उववासेण गमिस्सं पाउसकालं च नियमो मे' ॥१०६॥ 'जोग्ग त्ति परिकलेउं गुरुणा जा तेऽणुमण्णिया ताव । उट्ठित्तु थूलभद्दो साहू वि पयंपए एवं ॥१०७॥ 'जा पुव्वपरिचिया मे उवकोसा तीए चित्तसालाए । निच्चं पि य भुंजतो छरसजुयं भोयणं विविहं ॥१०८॥ परिचत्ततवविसेसो चाउम्मासं तहिं गमिस्सामि । तुम्हाणं पयमूले अभिग्गहो एस मे होउ' ॥१०९॥ तं सोऊणं सूरी सुयउवओगं विसेसओ दाउं । 'निव्वहइ त्ति' मुणेउं अणुमण्णई तं महासत्तं ॥११०॥ सव्वे वि णिग्गया ते नियनियठाणेसु संठिया तिन्नि । भयवं पि थूलभद्दो उवकोसघरम्म संपत्तो ॥१११॥ तमइंतं दट्ठणं समुट्ठिया हरिसनिब्भरंगी सा । नूणं चलचित्तेसो समागओ वयपराभग्गो ॥११२॥ १. ला. अण्णो वि य दिट्टीविसहरस्स ॥ २. ला. पई एवं ॥ मूल. २-३
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy