SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः तओ पुव्वसंगइयदेवस्साराहणट्टयाए पोसहं गिण्हिऊण तं देवं मणसीकरेमाणी चिट्ठ, ताव य समागओ सो पुव्वसंगइओ देवो, अवि य २६२ ललियाभरणविभूसियदेहो नियतेयपयडियदिसोहो । दिव्वंगवत्थधारी समागओ तक्खणं तियसो ॥ १२॥ भणियं च तेण 'भद्दे ! किं निमित्तमहं सुमरिओ ?' भद्दा वि तं दट्ठूण हट्ठट्ठा भणइ, अवि य भद्द ! इमं मम भवणं नयरीओ नेहि बाहिरुद्देसे । सो वि तयं पडिवज्जिय उप्पाडइ तीइ तो भवणं ॥१३॥ विउलम्मि चच्चरम्मी तें मुत्तुं पुरिबहि तदब्भासे । कुणइ महापासायं सोलसविहरयणनियरेहिं ॥ १४ ॥ नियकरपब्भारेणं उज्जोयंतं समत्थदिसियक्कं । कणयखचियंतकम्मं रूवयसयसंकुलमुयारं ॥१५॥ पंचविहविसयसाहणसमग्गसामग्गियाउलं दिव्वं । वरपुण्णुक्कुरुडं पिव मन्ने धन्नस्स पच्चक्खं ||१६|| अन्नं च कीलणसहं धैन्नकुमारस्स कुणइ आरामं । सव्वोउयफल-फुल्लोवरेहिरं लोगविम्हयणं ॥१७॥ एवं काऊण भद्दं च संभासिऊण गओ तियसो । पभाए य तं तारिसमच्चब्भुयं दट्ठूण नरनाहप्पमुहो सयललोगो भणिउं पवत्तो अवि य "एक्क च्चिय वरधण्णा भद्दा इह जियइ जीवलोगम्मि । जणणियचमक्कारो एरिसओ अइसओ जीए ॥१८॥ अहह ! कहमपुण्णेहिं खलीकया इय महासई एसा । अम्हे वि पुण्णभाई जं न इमीए खयं नीया" ॥१९॥ तओ एवं साहुक्कारमुहलो गओ सव्वो वि जणवओ नरवइसणाहो भद्दं खामिउं पयत्तो, अवि य 'खमसु महासइ ! इण्हि जं अवरद्धं अयाणमाणेहिं । तुम्हारिसी जेणं कुणंति पणयाण कारुण्णं' ॥२०॥ १. सं.वा.सु. "तं ॥ २. सं. वा.सु तो ॥ ३. ला. धन्नयकुमरस्स ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy