________________
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
इय भणिया सा भद्दा नीसेसजणस्स काउमुवयारं । जंप न मज्झ कोवो तुम्हाणुवरिं मणे अत्थि ॥२१॥
तो भद्दा चरियपसंसणमुहरो गओ सव्वो वि लोगो नियनियघरेसु । धन्नयकुमारो वि तत्थ पासायवडिसए संपज्जंतसयलसमीहियविसओवभोगसामग्गीकलावो अच्चुब्भडरूवजोव्वणलायण्णवण्णसंपुण्णघरिणीवंदमज्झगओ उदारभोगे भुंजंतो चिट्ठइ |
अण्णा कयाई समोसढो भयवं वद्धमाणसामी तित्थयरो विणिम्मियं तियसेहि समोसरणं निग्गओ विसेसुज्जलनेवत्थो समत्थलोगो । तं च दट्ठूण किमेयं ? ति पुच्छियं कुमारेण । साहियं कंचुइणा, अवि य
'पणयसुरा-ऽसुरमणिमउडगलियमंदारचारुमालाहिं । सययच्चियकमवीढो समोसढो वद्धमाणजिणो' ||२२||
२६३
तं सोउं बहलुब्भिज्जमाणरोमंचकंचुओ धण्णो । भणइ 'जिणवंदणत्थं वच्चामि करेह सामरिंग' ॥२३॥
तो रहवरमारूढो पत्तों तित्थयरपायमूलम्मि । ओयरिय रहवराओ वंदइ परमेण विणएण ||२४|| उवविट्ठो सट्टा भयवं पि हु महुरदुंदुहिनिनाओ । अह अद्धमागहीए भासाए कहइ नियधम्मं ॥ २५ ॥ अवि य
पडिवज्जह पंच महव्वयाई । तत्थ य पढमं सव्वपाणाइवायवेरमणं, तं च अहिंसाए परिपालिज्जइ, जा य भीयाणं पिवसरणं, समुद्दमज्झे व पोयगहणं, चउप्पयाणं व आसमपयं, दुहद्दियाणं व ओसहिबलं, अडविमज्झे व सत्थगहणं, एत्तो वि विसितरिया अहिंसा, जा य पुढवि - दग - अगणि- मारुय- वणप्फइ - बीय - हरिय- बि-ति- चउरिंदिय - जलयरथलयर-खहयर-तस - थावरसव्वभूयखेमकरी, एसा भयवई अहिंसा जा अणंतनाण- दंसणधरेहिं सीलगुण -तव-संजमनायगेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोगमहिएहिं सुठु दिट्ठा ओहिजिणेहिं उजु - विउलमईहिं विण्णाया, पुव्वधरेहिं य विइया, आमोसहि - विप्पोसहिखेलोसहि-जल्लोसहिपत्तेर्हि फासिया, खीरासव - महुयासव - अमयासवेहिं चारणविज्जाहरेहिं य वण्णिया, चउत्थभत्तियजावच्छम्मासिएहिं अंत-पंतलूह - अण्णायचरएहिं सेविया, अकं- डुयणआयावण-अँणिच्छुभणकरेहिं धूयकेस-मंसरोम-नखेहिं सव्वहा परिकम्मविप्पमुक्के हिं
१. ला. भुंजमाणो ॥ २. ला. ओसहब° ॥ ३. ला. 'मधरेहिं ति ॥ ४. ला. अच्छुभ° ॥