SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः अहिगयजीवा - जीवा पंचाणुव्वय-गुणव्वयसमग्गा । सिक्खावओववेया जिणमुणिपयकमलवरभसली ॥३॥ दीणाइदाणपउरा पूइयर्जिणसमण-समणिवरसंघा । किं बहुणा ? तियसेहिं वि माणिज्जइ सा सयाकालं ॥४॥ तीए य धण्णनामो बाहत्तेरिकलवियक्खणो पुत्तो । जणणीनिक्खित्तभसे बहुविहकीलाहिं उवललइ ॥५॥ उत्तत्तकणयपिंगप्पहाहिं उत्तुंगथोरथणयाहिं । भज्जाहिं सह रमंतो चिट्ठइ दोगुंदुगु व्व सुरो ||६|| अण्णा य कयाई तं तारिसं रिद्धिवित्थरं रायसम्माणं च असहमाणेहिं अट्ठारसैसेणिप्पसेणीसमण्णिएहिं चिंतियं महायणपउरेहिं, अवि य य " एसा हु सत्थवाही भद्दा अम्हाण उक्कडा एक्का । रायस्स वि गोरव्वा पराभवो एस अम्हाणं ॥७॥ ता होउ समकरेसा नयरीओ वा बहिं विणिस्सरउ" । इय चिंतिऊण तेहिं विण्णत्तो नरवई एवं ॥८॥ 'कीरउ देव ! पसाओ सत्थाही होउ समकरा अम्हं । अहवा वि हु निग्गच्छउ नयरीओ किं च बहुएण ?' एवं च महायणेण विण्णत्ते चितियं राइणा 'हंत ! कहं एक्काए कारणेण समत्थनयरिं दूमेम ?' त्ति चिंतिंतेण भणियं 'जहा तुम्हाणं संतोसो भविस्सइ तहा करिस्सामि' त्ति । भणिऊण विसज्जिया । तत्तो भद्दा हक्कारिऊण भणिया राइणा जहा 'भद्दे ! न महायणविरोहेण खणमेकं पि अच्छिउं पारेज्जइ, ता महायणेण समकरा भवाहि, नयरीओ वा निग्गच्छाहि तओ भद्दा 'जं देवो आणवेइ' त्ति भणंती गया नियगेहं चितिउं पयत्ता, अवि २६१ "हंत ! जइ समकराऽहं भवामि तो माणखंडणं गरुयं । इयरह नयरीमज्झे न दिति वासं इमे लोया ॥१०॥ ता पुव्वसंगईयं देवं सुमरामि किं च बहुएण ?" । इय चिंतिऊणमच्छइ पोसहसालं वियालम्मि ॥ ११ ॥ १. सं. वा.सु. जिणबिंबसमणवर ॥ २. ला. 'तरिगुणवि ॥ ३. सं. वा.सु 'ससेणियप्प' "
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy