________________
२५४
मूलशुद्धिप्रकरणम्-द्वितीयो भागः 'जइ मज्झ इमो दोसो फिट्टिहिइ अलज्जदुज्जणनिमित्तो । तो होही आहारो' भणियं चिय एव साहूणं ॥३७४॥ तो वेगवईए मुहं मूणंचिय देवयानिओगेणं । भणइ तओ सा 'अलियं तुम्हाण मए समक्खाय' ॥३७५।। तत्तो सव्वो वि जणो परितुट्ठो मुणिवरस्स अहिययर । सम्माणपीइपमुहो जाओ गुणगहणतत्तिल्लो ॥३७६।। जं दाऊणऽववाओ विसोहिओ मुणिवरस्स कण्णाए । तेण इमाए विसोही जाया अह जणयतणयाए ॥३७७॥ दिट्ठो सुओ व दोसो परस्स न कयाइ सो कहेयव्वो । जिणधम्माहिरएणं पुरिसेणं महिलियाए वा ॥३७८॥ रागेण व दोसेण व जो दोसं संजयस्स भासेइ । सो हिंडइ संसारे दुक्खसहस्साई अणुहेतो ॥३७९॥ एवं सीयाचरियं समासओ पउमचरियमज्झाओ। अक्खायं वित्थरओ तत्तो च्चिय नणु मुणेयव्वं ॥३८०॥ एयं महासईए सीयाए कहाणयं सुणताणं । सीले निच्चलभावो होइ दढं मोक्खसोक्खं च ॥३८१॥
सीताकथानकं समाप्तम् ॥४९॥ साम्प्रतं नन्दाख्यानकं कथ्यते -
[५० नन्दाख्यानकम्] अत्थित्थ जंबुदीवे भारहखेत्तस्स मज्झखंडम्मि । रायगिहं नाम पुरं विभूसणं पुहइनारीए ॥१॥ तत्थ य नियगुणनिज्जियसमत्थराओ पसेणई राया । तस्सऽत्थि सेणियाई पभूयकुमरा गुणसमग्गा ॥२॥ ताण य परिक्खणत्थं 'को किल रज्जा रुहो ?' त्ति चिंताए । एगत्थुवविट्ठाणं वरपायसपूरिए थाले ॥३॥
१. ला. “णनिउत्तो ।। २. ला. तत्तो सो गामजणो ॥ ३. ला. "हस्सं अणुहवंतो ॥ .