________________
२४८
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
एत्थंतरम्मि केवलवरनाणं सयलभूसणमुणिस्स । तत्थेव समुप्पण्णं उज्जाणे तस्स महिमत्थं ॥२९६॥ सुरपण्डिो सुरिंदो समागओ तत्थ दिव्वरिद्धीए । अह सीयावुत्तंतो अवंतरालम्मि सच्चविओ ॥२९७॥ दटुं हरिणगमेसी जणयसुयासंतियं तु वित्तं । साहेहि अमरवइणो "पेच्छ पहू ! दुक्करं एयं ॥२९८॥ देवाण वि दुप्फरिसो हुयासणो सव्वसत्तभयजणणो । कह सीयाए महायस ! पवंचिओ घोरउवसग्गो ॥२९९॥ जिणधम्मभावियाए पयव्वयाए विसुद्धसीलाए । एवंविहाए सुरवइ ? कह होइ इमो उ उवसग्गो" ॥३००॥ सो सुरवइणा भणिओ अहयं वच्चामि वंदिउं साहुं । तं पुण वेयावच्चं करेहि सीयाए गंतूणं ॥३०१॥ इय भणिऊणं इंदो पायब्भासं मुणिस्स संपत्तो । हरिणगमेसी वि तओ गओ य सीयासमीवम्मि ॥३०२।। तं पेच्छिऊण वावि तणकट्ठसुपूरियं अइमहं तिं । पउमो समाउलमणो चितेइ बहुप्पयारं ति ॥३०३॥ "कत्तोऽहं वइदेहि पेच्छिस्सं विविहगुणसमाइण्णं । नियमेण एत्थ मरणं पाविहिइ हुयासणे दित्ते ॥३०४॥ जंपिहिइ जणो सव्वो जह "एसा जणयनंदणी सीया । अववायजणियदुक्खा मया य जेलणं पविसिऊण ॥३०५॥ तइया हीरंतीए नेच्छंतीए य सीलकलियाए । लंकाहिवेण सीसं किं न लुयं मंडलग्गेणं ॥३०६॥ एवंविहाइ मरणं जइ न हु हुंतं च जणयतनयाए । निव्वडिओ सीलगुणो होतो य जसो तिहुयणम्मि ॥३०७।। अहवा जं जेण जहा मरणं समुवज्जियं सयललोए । तं तेण पावियव्वं नियमेण न अन्नहा होई" ॥३०८॥
१. सं.वा.सु. जलणम्मि वि ॥ २. ला. हवइ ॥