________________
२४७
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
पडिवण्णम्मि य समयं तम्मि य सीयाए जणवओ सोउं । पयलंतअंसुनयणो जाओ अइदुक्खिओ विमणो ॥२८३॥ एयंतरे पवुत्तो सिद्धत्थो "सुणसु नाह ! महवयणं । न सुरेहिं वि सीलगुणा वण्णिज्जंती विदेहाए ॥२८४॥ पविसिज्ज व पायालं मेरू लवणोयहि व्व सूसिज्जा । न हु सीलस्स विवत्ती होज्ज पहू ! जणयधूयाए ॥२८५।। विज्जामंतेण मए पंचसु मेरूसु चेइयहराई । अहिवंदियाइं राहव ! तवो य चिण्णो सुइरकालं ॥२८६।। तं मे हवउ महाजस ? विफलं जं तत्थ पुण्णमाहप्पं । जइ सीलस्स विणासो मणसा वि य अस्थि सीयाए" ॥२८७॥ पुणरवि भणइ सुभणिओ सिद्धत्थो 'जइ अखंडियचरित्ता । सीया तो जलणाओ उत्तरिही कणयलट्ठिव्व' ॥२८८॥ गयणे खेयरलोगो जंपइ धरणीयरो महियलत्थो । 'साहु त्ति साहु ! भणियं सिद्धत्थ ! तुमेरिसं वयणं' .॥२८९॥ सीया सई सइ च्चिय भणइ जणो तत्थ उच्च कंठेणं । 'न य होइ विगारत्तं पउम ! महापुरिसमहिलाणं' ॥२९०॥ एवं सव्वो वि जणो रोवंतो भणइ गग्गरसरेणं । 'राहव ! अइनिक्कलुणं मा ववससु एरिसं कम्म' ॥२९१॥ पउमो भणइ 'जइ किवा तुझं चिय एत्थ अत्थि तणुया वि । मा जंपह अइचवला सीयापरिवायसंबंधं' ॥२९२॥ रामेण तओ भणिया पासत्था किंकरा खणह वावी । तिण्णेव य हत्थसया समचउरंसावगाढा य ॥२९३॥ पूरेह इंधणेहिं कालागरु-चंदणाइथूलेहिं । चंडं जालेह लहुं वावीए सव्वओ अग्गि ॥२९४॥ जं आणवेसि सामिय ! भणिऊणं एव किंकरगणेहिं । तं चेव वाविाई कम्मं तु अणुट्ठियं सव्वं ॥२९५॥
१. ला. 'माइं॥