________________
२४६
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
को उक्खिवइ वसुमई ? को पियइ फुलिंगपिंगलं जलणं ? । को लेहइ जीहाए ससि - सूरतपूणि मूढप्पा ? ॥२७०॥
जो गिण्हइ अववायं इत्थ जए तुज्झ सुद्धसीलाए । सो मा पावउ सोक्खं कयाइ लोए अलियवाई ॥ २७१ ॥ एयं पुप्फविमाणं विसज्जियं तुज्झ पउमनाहेणं । आरुहसु देवि ! सिग्घं वच्चामो कोसलानयरिं ॥ २७२॥ पउमो देसो य पुरी न य सोहं दिति विरहियाणि तुमे । जह तरुभवणागासं विवज्जियं चंदमुत्तीए " ॥ २७३ ॥ सा एव भणिय संती सीया अववायविहुणणट्ठाए । आरुहिय वरविमाणं साएयपुरी गया सुजवा ॥२७४॥ रामस्स सन्नियासं तच्चरियंतीए जणयधूयाए । सह पत्थवेहिं अग्घं विहेइ लच्छीहरो विहिणा || २७५ ||
दट्ठूण आवयंति सीयं चिंते हो तो । 'कह उज्झिया वि न मुया एसा सत्ताउले रण्णे ? ' ॥२७६॥ काऊण अंजलिपुडं पणिवइया राहवस्स चलणेसु । सीया बहुप्पयारं परिचितंती ठिया पुरओ ॥२७७॥
भइ 'जइ वहसि नेहं एवं गए वि य पयच्छ मे आणं । होऊण सोमहियओ कि कायव्वं मए एत्थ ?' ॥ २७८ ॥ रामो भइ 'तुह पिए ! अहयं जाणामि निम्मलं सीलं । नवरं जणाऽववायं विगयमलं कुणसु दिव्वेणं ॥ २७९॥ भणिऊण एवमेयं जंपइ सीया सुणेहि मह वयणं । "पंचसु दिव्वेसु पहू लोगमहं पत्तियावेमि ॥ २८०॥ आरोहामि तुलाए जलणं पविसामि लेमि फालं च । उग्गं च पियामि विसं अन्नं पि करेमि जं भणसि" ॥२८१॥
परिचिंतिऊण रामो जंपइ 'पविसरसु पावयं सीए !' । तीए वि य सो भणिओ 'एवमिणं नत्थि संदेहो ' ॥ २८२॥
१. सं.वा.सु. तह भ° ॥