SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४४ मूलशुद्धिप्रकरणम्-द्वितीयो भाग: करपत्तं तममोहं चक्कं जालासहस्सपरिवारं । लच्छीहरेण मुक्कं कुर्सस्स तेलोक्कभयर्जणयं ॥२४४॥ गंतूण कुसंसयासं तं चक्कं वियलियप्पहं सिग्धं । पुणरवि य पडिनियत्तं संपत्तं लक्खणस्स करे ॥२४५।। तं लक्खणेण चकं खेत्तं मयणंकुसस्स रोसेणं । विफलं तु पडिनियत्तं पुणो पुणो पवणवेगेणं ॥२४६॥ दट्ठण तहाभूयं रणंगणे लक्खणं समत्थभडा । जति विम्हियमणा "किं एवं अन्नहाजायं ? ॥२४७।। किं कोडिसिलाईयं अलियं चिय लक्खणे समणुजायं । कज्जं मुणिवरविहियं चक्कं जेणऽन्नहाकुणइ" ॥२४८॥ अह भणइ लच्छिनिलओ विसायपरिवज्जिओ धुवं एए । बलदेव-वासुदेवा उप्पण्णा भरहेवासम्मि ॥२४९॥ तं लक्खणस्स वयणं सोऊणं लव-कुसाणुवज्झाओ । सिद्धत्थो नामेणं सनारओ सिद्धपुत्तो उ ॥२५०।। जंपइ "मा कुण अधिई लक्खण ! तं केसवो इहं भरहे । रामो य बलो कि होइ अण्णहा जमिह मुणिभणियं ॥२५१॥ सीयासुया य एए लवणं कुसनाम कुस दोण्णि वि कुमारा । गब्भट्ठिएसु जेसुं वइदेही छड्डिया रण्णे ॥२५२॥ सिद्धत्थ-नारएहिं तम्मिय सिढे कुमारवुत्तंते । लक्खण-रामा दोण्णि वि बाहजलोहलियगंडयला ॥२५३।। वच्चंति सुयसमीवं ते वि हु दट्टण ते समायते । अइनेहनिब्भरंगा पडंति पाएसु दुण्हं पि ॥२५४॥ अवगूहिऊण पुत्ते कुणइ पलावं तओ पउमनाहो । अइनेहनिब्भरमणो विमुक्कनयणंसु जलनिवहो ॥२५५॥ 'हा हा ! मए अणज्जेण पुत्त ! गब्भट्ठिया अकज्जेणं । सीयाय समं चत्ता भयजणणे दारुणे रण्णे ॥२५६॥ १. सं.वा.सु. लवस्स ॥ २. ला. जणणं ॥ ३. सं.वा.सु. लवस' ॥ ४. सं.वा.सु. णे तक्खणे स' ॥ ५. सं.वा.सु. हमज्झम्मि ॥ ६. सं.वा.सु. लवण-मयणंकुस दोण्णि
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy