________________
२४२
मूलशुद्धिप्रकरणम्-द्वितीयो भागः बहुमंगलसंपुण्णं देहं अइविन्ममा गई मंदा निव्वायनयणदिट्ठी मुहकमलं चेव सुपसण्णं ॥२१८॥ पिच्छइ निसासु सुमिणे कमलिणिदलपुडयविमलसलिलेणं । अहिसेयं कीरंतं गएसु अइचारुरूवेसु ॥२१९॥ मणि-दप्पणे विसंते निययमुहं असिवरे पलोएइ । मोत्तूण य गंधव्वं सुणेइ णवरं धणुयसदं ॥२२०॥ चक्खं देइ अणिमिसं, सीहाणं पंजरो यरत्थाणं । एवंविहपरिणामा गमेइ सीया तहिं दियहा ॥२२१॥ एवं नवमे मासे संपुण्णे सवणसंगए चंदे । सावणपंचदसीए सुयाण जुयलं पसूया सा ॥२२२॥ अह ताण वज्जजंघो करेइ जम्मूसवं महाविउलं । गंधव्व-गीय-वाइयपडुपडह-मुयंगसद्दालं ॥२२३॥ पढमस्स कयं नामं अणंगलवणो अणंगसमरूवो । तस्स गुणेसु सरिच्छो बीओ मयणंकुसो नामं ॥२२४॥ अह ते दोन्नि वि कुमरा पवड्डमाणा कमेण संजाया । नीसेसकलाकुसला बहुजणमणकयचमक्कारा ॥२२५॥ संपत्ता य कमेणं बहुकामिणिजणमणोहरमुयारं ।। नीसेसविलाससहं तारुण्णमणंगकुलभवणं ॥२२६॥ अह वज्जजंघराया भोगसमत्थे इमे वियाणेउं । पाणिग्गहणनिमित्तं निरूवए ताण कण्णाओ ॥२२७।। लच्छीमईए धूया ससिचूला नाम उत्तमा कण्णा । बत्तीसकण्णयजुया पढमस्स निरूविया रण्णा ॥२२८॥ बीयस्स निमित्तेणं पिहूनरिंदस्स संतियं कण्णं । नामेण कणयमालं सुमरिय दूयं विसज्जेइ ॥२२९॥ सो जंपइ पिहुरायं 'देव ! अहं वज्जजंघनरवइणा । पट्ठविओ तुह पासे इमेण कज्जेण निसुणेसु ॥२३०॥ १. सं.वा.सु. णं कामिणिजणमणमणो || २. ला. लच्छिम ॥