________________
२४१
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
एव भणिओ कयंतो लज्जाभरपिल्लिओ समुल्लावं । न य देइ ताव रामो कंतं सरिठं गओ मोहं ॥२०५॥ एत्थंतरम्मि पत्तो सहसा लच्छीहरो पउमनाहं । आसासिऊण जंपइ "नाह ? निसामेह मह वयणं ॥२०६॥ धीरत्तणं पवज्जसु सामिय ? मोत्तूण सोयसंबंधं । उवणमइ पुव्वविहियं लोगस्स सुहा-ऽसुहं कम्मं ॥२०७॥ आयासे गिरिसिहरे जले थले दारुणे महारण्णे । जीवो सकम्मपडिओ रक्खिज्जइ पुव्वसुकएणं ॥२०८॥ अह पुण पावस्सुदए रक्खिज्जतो वि धीरपुरिसेहिं । जंतू मरइ निरुत्तं संसारठिई इहं लोए" ॥२०९॥ एवं सो पउमो पबोहिओ लक्खणेण कुसलेण । छड्डेइ किंचि सोयं देइ मणं निययकरणिज्जे ॥२१०॥ सीयाए गुणसमूहं सुमरंतो जणवओ नयरवासी । रुयइ पेयलंतनित्तो अईव सीयं पसंसंतो ॥२१॥ वीणा-मुयंग-तिसरिय-वंसखुग्गीयवज्जिया नयरी । जाया कंदियमुहला तद्दियह सोगसंतत्ता ॥२१२॥ रामेण भद्दकलसो भणिओ 'सीयाए पेयकरणिज्जं । सिग्घं करेहि विउलं दाणं च जहच्छियं देहि' ॥२१३।। 'जं आणवेसि सामिय !' भणिऊणं एव निग्गओ तुरियं । सव्वं पि भद्दकलसो करेइ दाणाइकरणिज्जं ॥२१४॥ जुवईण सहस्सेहिं अट्ठहिं अणुसंतयं पिं परिकिण्णो । पउमो सीएक्कमणो सुविणे वि पुणो पुणो सरइ ॥२१५।। एवं सणियं सणियं सीयासोए गए विरलभावं । सेसमहिलासु पउमो कह कहवि धिइं समणुपत्तो ॥२१६।। अह पुंडरीयनयरिट्ठियाए सीयाए गभभावेण ।
आपंडुरंगलट्ठी सामलवयणत्थणा जाया ॥२१७॥
१. ला. एयं ॥ २. सं.वा.सु. पइलिन्तनित्तो ।। ३. ला. आणवेहि ॥ ४. सं.वा.सु. पि करणिज्जो ॥ ५. ला. "भबीयाए । मूल. २-३१