SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३४ मूलशुद्धिप्रकरणम्-द्वितीयो भागः पुरिसत्तणम्मि सरिसे जं आणा कुणइ सामिसालस्स । तं सव्वं पच्चक्खं दीसेइ फलं अहम्मस्स ॥ ११४॥ धिद्धी अहो ! अकज्जं जं पुरिसा इंदिएसु आसत्ता । कुव्वंति य भिच्चत्तं न कुणंति सुहालयं धम्मं" ॥११५॥ याणि य अण्णाणि य विलविय सेणावई तर्हि रणे । मोत्तूण जणयतणयं चलिओ साएयपुरहुत्तो ॥११६॥ सीया य तम्मि विगए रुयइ खणं मुच्छए खणं एकं । आससइ पुणरविखणं विलवइ अइगरुयसद्देणं ॥११७॥ " हा पउम ! हा नरुत्तम ! हा वि हलियजणसुवच्छल ! गुणोह ! । सामिय ! भयद्दियाए किं न महं दंसणं देसि ? ॥ ११८ ॥ तुह दोसस्स महाजस ! थेवस्स वि नत्थि इत्थ संदेहो । अइदारुणाण सामिय ! मह दोसो पुव्वकम्माणं ॥ ११९॥ किं इत्थ कुणइ ताओ कि च पई किं च बंधवजणो मे । दुक्खे अणुहविव्वे संपइ य उवट्ठिए कम्मे ॥ १२०॥ नूणं अण्णामि भवे घेत्तूण वयं पुणो मए भग्गं । तस्सोदएण एयं दुक्खं अइदारुणं जायं ॥१२१॥ अहवा पउमसरित्थं चक्कायजुयं सुपीइसंजुत्तं । भिण्णं पावाइ पुरा तस्स फलं मे धुवं एयं ॥ १२२॥ अहवा वि कमलसंडे विओइयं हंसजुयलयं पुवि । अइनिग्घिणाए संपइ तस्स फलं चेव भोत्तव्वं ॥ १२३॥ अहवा विमए समणा दुगंछिया परभवे अपुण्णाए ।. तस्स इमं अणुसरिसं भुंजेयव्वं महादुक्खं ॥१२४॥ हा ! पउम ! बहु गुणायर ! हा! लक्खण ! किं तुमं न संभरसि । हा ! ताय ! किं न याणसि एत्थाऽरण्णे ममं पडियं ? ॥ १२५ ॥ हा ! विज्जाहरपत्थिव ! भामंडल ! पाविणी इहं रणे । सोयण्ण वे निमग्गा तुमं पि किं मं न संभरसि ? ॥ १२६॥ १. सं. वा. सु. दरिसणं देहि ॥ २. सं.वा.सु. किं मे न ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy